Skip to main content

लघुन्यास:

।ॐ अथात्मानग्ं शिवात्मानग्ं श्री रुद्ररूपं ध्यायेत् ।

शुद्ध स्फटिक संकाशं त्रिनेत्रं पंचवक्त्रकम् ।

गंगाधरं दशभुजं सर्वाभरण भूषितम् ।।

नीलग्रीवं शशांकांकं नाग यज्ञोपवीतिनम् ।

व्याघ्र चर्मोत्तरीयं च वरेण्यमभयं प्रदम् ।।

कमंडल् वक्ष सूत्राणां धारिणं शूलपाणिनम् ।

ज्वलंतं पिंगळजटा शिखामुद्योत धारिणम् ।।

वृषस्कंध समारूढं उमादेहार्ध धारिणम् ।

अमृतेनाप्लुतं शांतं दिव्यभोग समन्वितम् ।।

दिग्देवता समायुक्तं सुरासुर नमस्कृतम् ।

नित्यं च शाश्वतं शुद्धं ध्रुवं अक्षरं अव्ययम् ।।

सर्वव्यापिनं ईशानं रुद्रं वै विश्वरूपिणम् ।

एवं ध्यात्वा द्विजस्स्म्यक् ततो यजनमारभेत् ।।

अथातो रुद्र स्नानार्चनाभिषेक विधिं व्याख्यास्याम: ।

आदित एव तीर्थे स्नाना उदेत्य शुचि: प्रयतो

ब्रह्मचारी शुक्लवासा देवाभिमुख:

स्थित्वा आत्मनि देवता: स्थापयेत् ।।

प्रजनने ब्रह्मा तिष्ठतु ।

पादयोर्विष्णु: तिष्ठतु ।

हस्तयोर्हर: तिष्ठतु ।

बाह्वोरिन्द्र: तिष्ठतु ।

जठरे अग्नि: तिष्ठतु ।

हृदये शिव तिष्ठतु ।

कण्ठे वसव: तिष्ठन्तु ।

वक्त्रे सरस्वती तिष्ठतु ।

नासिकयोर्वायु: तिष्ठतु ।

नयनोश्चन्द्रादित्यौ तिष्ठेताम् ।

कर्णयोरश्विनौ तिष्ठेताम् ।

ललाटे रुद्रा: तिष्ठन्तु ।

मूर्धन्यादित्या: तिष्ठन्तु ।

शिरसि महादेव: तिष्ठतु ।

शिखायां वामदेव: तिष्ठतु ।

पृष्ठे पिनाकी तिष्ठतु ।

पुरत: शूलि तिष्ठतु ।

पाश्वर्यो: शिवाशंकरौ तिष्ठेतां ।

सर्वतो वायु: तिष्ठतु ।

ततो बहि: सर्वतो अग्निज्र्वालामाला परिवृत: तिष्ठतु ।

सर्वेश्वंगेषु सर्वा देवता यथास्थानं तिष्ठन्तु ।

माग्ं रक्षन्तु ।।

अग्निर्मे वाचि श्रित: । वाग्धृदये । हृदयं मयि । अहममृते ।

अमृतं ब्रह्मणि ।

वायुर्मे प्राणे श्रित: । प्राणो हृदये । हृदयं मयि । अहममृते ।

अमृतं ब्रह्मणि ।

सूर्यो मे चक्षुषि श्रित: । चक्षुर्हृदये । हृदयं मयि । अहममृते ।

अमृतं ब्रह्मणि ।

चन्द्रमा मे मनसि श्रित: । मनो हृदये । हृदयं मयि । अहममृते ।

अमृतं ब्रह्मणि ।

दिशो मे श्रोत्रे श्रिता: । श्रोत्रग्ं हृदये । हृदयं मयि । अहममृते ।

अमृतं ब्रह्मणि ।

आपो मे रेतसि श्रिता: । रेतो हृदये । हृदयं मयि । अहममृते ।

अमृतं ब्रह्मणि ।

पृथिवी मे शरीरे श्रिता: । शरीरग्ं हृदये । हृदयं मयि ।

अहममृते । अमृतं ब्रह्मणि ।

ओषधिवनस्पतयो मे लोमसु श्रिता: । लोमानि हृदये । हृदयं

मयि । अहममृते । अमृतं ब्रह्मणि ।

इन्द्रो मे बले श्रित: । बलग्ं हृदये । हृदयं मयि । अहममृते ।

अमृतं ब्रह्मणि ।

पर्जन्यो मे मूध्र्नि श्रित: । मूर्धा हृदये । हृदयं मयि । अहममृते

। अमृतं ब्रह्मणि ।

ईशानो मे मन्यौ श्रित: । मन्युर्हृदये । हृदयं मयि । अहममृते ।

अमृतं ब्रह्मणि ।

आत्मा म आत्मनि श्रित: । आत्मा हृदये । हृदयं मयि ।

अहममृतं । अमृतं ब्रह्मणि ।

पुनर्म आत्मा पुनरायुरागात् ।

पुन: प्राण: पुनराकूतमागात् ।

वैश्वानरो रश्मिभिर्वावृधान: ।

अन्त: तिष्ठत्वं अमृतस्य गोपा: ।।

अस्य श्री रुद्राध्याय प्रश्न महामन्त्रस्य

अघोर ऋषि: ।

अनुष्टुप् छन्द: ।

संकर्षण मूर्ति स्वरूपो योसावादित्य: परमपुरुष: स एष रुद्रो

देवता ।

नम: शिवायेति बीजं ।

शिवतरायेति शक्ति: ।

महादेवायेति कीलकम् ।

श्री साम्ब सदाशिव प्रसाद सिध्द्यर्थे जपे विनियोग: ।

ॐ अग्निहोत्रात्मने अंगुष्ठाभ्यां नमः ।

दर्शपूर्ण मासात्मने तर्जनीभ्यां नम: ।

चातुर्मास्यात्मने मध्यमाभ्यां नम: ।

निरूढ पशु बन्धात्मने अनामिकाभ्यां नम: ।

ज्योतिष्टोमात्मने कनिष्ठिकाभ्यां नम: ।

सर्व क्रत्वात्मने करतल करपृष्ठाभ्यां नम: ।।

अग्निहोत्रात्मने हृदयाय नम: ।

दर्शपूर्ण मासात्मने शिरसे स्वाहा ।

चातुर्मास्यात्मने शिखायै वषट् ।

निरूढ पशु बंधात्मने कवचाय हुं ।

ज्योतिष्टोमात्मने नेत्रत्रयाय वौषट् ।

सर्व क्रत्वात्मने अस्त्राय फट् ।

भूर्भुवस्सुवरोमिति दिग्बंध: ।।

ध्यानम्

आपाताळ नभ: स्थलांत भुवन ब्रह्मांड माविस्फुर

ज्ज्योति: स्फाटिक लिंग मौळि विलसत्पूर्णेन्दु वान्तामृतै: ।

अस्तोकाप्लुत मेक मीश मनिशं रुद्रानुवाकांजपन्

ध्याये दीप्सित सिद्धये ध्रुवपदं विप्रोभिषिंचे - च्छिवम् ।।

ब्रह्माण्ड व्याप्त देहा भसित हिम रुचा भासमाना भुजंगै: ।

कण्ठे काला: कर्पदाकलित शशिकला - श्चण्डकोदण्ड हस्ता:

।।

त्र्यक्षा रुद्राक्षमाला: प्रकटितविभवा: शाम्भवा मूर्तिभेदा ।

रुद्रा: श्रीरुद्रसूक्त: प्रकटितविभवा न: प्रयच्छन्तु सौख्यं ।।

ॐ गणानां त्वा गणपतिग्ं हवामहे

कविं कवीनाम् उपमश्रवस्तमम् ।

ज्येष्ठराजं ब्रह्मणां ब्रह्मणस्पत

आ न: शृण्वन् नुतिभिस्सीद सादनम् ।।

ॐ महागणपतये नम: ।।

।। शान्तिपाठ: ।।

शं च मे मयश्च मे प्रियं च मे ऽनुकामश्च मे

कामश्च मे सौमनसश्च मे भद्रं च मे श्रेयश्च मे

वस्यश्च मे यशश्च मे भगश्च मे द्रविणं च मे

यन्ता च मे धर्ता च मे क्षेमश्च मे धृतिश्च मे

विश्वं च मे महश्च मे संविच्च मे ज्ञात्रं च मे

सूश्च मे प्रसूश्च मे सीरं च मे लयश्च म

ऋतं च मे अमृतं च मे यक्ष्मं च मे नामयच्च मे

जीवातुश्च मे दीर्घायुत्वं च मे ऽनमित्रं च मे अभयं च मे

सुगं च मे शयनं च मे सूषा च मे सुदिनं च मे ।।

।। ॐ शान्ति: शान्ति: शान्ति: ।।

laghunyas