Skip to main content

पुरुष सूक्त


ॐ तच्छुं योरावृणीमहे । गातु यज्ञार्यं । गातुं यज्ञप्तये
। दैवीं स्वस्तिरस्तु नः ।
स्वस्तिम्मानुपेभ्यः । ऊुर्ं जिंगातु भेषजम् । शन्नों अस्तु
द्विपरदें । शं चतुष्पदे ।
ॐ शान्तिः शान्तिः शान्तिः ।
हरिः ॐ।
ॐ सहम्रंशीष्षा पुरुषः । सहस्राक्ष : सहम्रपात् ।
स भूमिं विश्वतों वृत्वा । अत्यतिष्टदशाङ्गलम् । १।
पुरुंष एवेदश सर्वम्ं । यद्धुतं यच्च भव्यमैं।
उतामृंत्वस्येशांनः । यदन्नेनातिरोहंति । २ ।
एताबांनस्य महिमा । अतो ज्याया श्व पूरुषः ।
पादोऽस्य विश्वां भूतानि । त्रिपादस्यामृतं दिवि । ३ ।
त्रिपादू्ध उदेत्परुंपः । पादौंस्येहाऽ9भंबात्पुनंः ।
ततो विश्वड्यक्रामत् । साशनानशने अभि । ४ ।
तस्मांद्विराडजायत । विराजो अधि पूरुषः
स जातो अत्यरिच्यत । पश्चाद्वमिमर्ों पुरः । ५।
यत्पुरुषेण हविषां । देवा यज्ञमतन्वत ।
वसन्तो अंस्यासीदाज्यम्ं । ग्रीष्म इध्मः शरद्दविः । ६
सप्तास्यांसन्परिधर्यः । त्रिः सप्त समिर्धः कृताः ।
देवा यद्यज्ञं तन्वानाः । अ्ंधन्युंरुषं पशुम् । ७ ।
तं यज्ञं बहिषि प्रौक्षन् । पुरुषं जातमंग्रतः
तेन देवा अयंजन्त । साध्या ऋषयश्च ये । ८ ।
तस्मांद्यज्ञात्संवहृतंः । संभृतं पृषदाज्यम् ।

purushsukt stotram