Skip to main content

श्री गणपती स्तोत्र

प्रारंभी विनंती करू

प्रारंभी विनंती करू गणपति विद्यादया सागरा । अज्ञानत्व हरोनी बुद्धी मती दे आराध्य मोरेश्वरा || चिंता क्लेश दरिद्र दु:ख अवघे देशांतरा पाठवी | हेरंबा गणनायका गजमुखा भक्तां बहु तोषवी || १ ||

मोरया मोरया गोड हे नाम तुझे | कृपा सागरा हेची माहेर माझे || तुझी सोंड बा वाकुडी एकदंता | मला बुद्धी दे मोरया गुणवंता || २ ||

गणपती म्हणे वेरण्या दुष्टाच्या संगती न लागावे | ज्याला मोक्षपदाची इच्छा, त्याने सदा मला गावे || ३ || देवा परमसमर्था दिनदयाला प्रभो जगन्नाथा | आलो शरण तुला मी, दिन तुझ्या ठेवितो पदी माथा || ४ ||

देवा तव सेवेचा सदिछेचा असो मला छंद | कि साधू संगतीचा ह्यांतच वाटो मनास आनंद || ५ || तू सागर करुणेचा देवा तुजलाच दु:ख सांगावे | तुज वाचुनी इतरांशी दिनमुख पसरोन काय मागावे || ६ ||

ganapati stotra , prarambhi vinati kru ganapati,ganapati,

श्री संकटनाशनं गणपती स्तोत्र

प्रणम्य शिरसा देवं गौरी विनायकम् ।।
भक्तावासं स्मेर नित्यमाय्ः कामार्थसिद्धये ॥१॥

प्रथमं वक्रतुडं च एकदंत द्वितीयकम् ।।
तृतियं कृष्णपिंगात्क्षं गजववत्रं चतुर्थकम् ॥२॥

लंबोदरं पंचम च पष्ठं विकटमेव च ।।
सप्तमं विघ्नराजेंद्रं धूम्रवर्ण तथाष्टमम् ॥३॥

नवमं भाल चंद्रं च दशमं तु विनायकम् ।।
एकादशं गणपतिं द्वादशं तु गजानन् ॥४॥

द्वादशैतानि नामानि त्रिसंघ्यंयः पठेन्नरः ।।
न च विघ्नभयं तस्य सर्वसिद्धिकरं प्रभो ॥५॥

विद्यार्थी लभते विद्यां धनार्थी लभते धनम् ।।
पुत्रार्थी लभते पुत्रान्मो क्षार्थी लभते गतिम् ॥६॥

जपेद्णपतिस्तोत्रं षडिभर्मासैः फलं लभते ।।
संवत्सरेण सिद्धिंच लभते नात्र संशयः ॥७॥

अष्टभ्यो ब्राह्मणे भ्यश्र्च लिखित्वा फलं लभते ।।
तस्य विद्या भवेत्सर्वा गणेशस्य प्रसादतः ॥८॥

॥ इति श्री नारद पुराणे संकष्टनाशनं नाम श्री गणपति स्तोत्रं संपूर्णम् ॥

ganapati stotra , pranamya shirasa devam

श्री गणपती अथर्वशीर्ष

ॐ नमस्ते गणपतये। 

त्वमेव प्रत्यक्षं तत्त्वमसि 

त्वमेव केवलं कर्ताऽसि 

त्वमेव केवलं धर्ताऽसि 

त्वमेव केवलं हर्ताऽसि 

त्वमेव सर्वं खल्विदं ब्रह्माऽसि 

त्व साक्षादात्माऽसि नित्यम।।1।।

ऋतं वच्मि। 

सत्यं वच्मि।।2।।

अव त्व मां। अव वक्तारं। 

अव श्रोतारं। अव दातारं। 

अव धातारं। अवानूचानमव शिष्यं। 

अव पश्‍चातात्। अव पुरस्तात्। 

अवोत्तरात्तात्। अव दक्षिणात्तातत्। 

अवचोर्ध्वात्तात।। अवाधरात्तात्।। 

सर्वतो मॉं पाहि-पाहि समंतात।।3।।

त्वं वाङ्‌मयस्त्वं चिन्मय:। 

त्वमानंदमसयस्त्वं ब्रह्ममय:। 

त्वं सच्चिदानंदाद्वितीयोऽसि। 

त्वं प्रत्यक्षं ब्रह्माऽसि। 

त्वं ज्ञानमयो विज्ञानमयोऽसि।।4।।

सर्वं जगदिदं त्वत्तो जायते। 

सर्वं जगदिदं त्वत्तस्तिष्ठति। 

सर्वं जगदिदं त्वयि लयमेष्यति। 

सर्वं जगदिदं त्वयि प्रत्येति। 

त्वं भूमिरापोऽनलोऽनिलो नभ:। 

त्वं चत्वारि वाक्पदानि।5।।

त्वं गुणत्रयातीत: त्वमवस्थात्रयातीत:। 

त्वं देहत्रयातीत:। त्वं कालत्रयातीत:। 

त्वं मूलाधारस्थितोऽसि नित्यं। 

त्वं शक्तित्रयात्मक:। 

त्वां योगिनो ध्यायंति नित्यं। 

त्वं ब्रह्मा त्वं विष्णुस्त्वं 

त्वं रुद्रस्त्वं इंद्रस्त्वं अग्निस्त्वं 

वायुस्त्वं सूर्यस्त्वं चंद्रमास्त्वं 

ब्रह्मभूर्भुव:स्वरोम।।6।। 

गणादि पूर्वमुच्चार्य वर्णादिं तदनंतरं। 

अनुस्वार: परतर:। अर्धेन्दुलसितं। 

तारेण ऋद्धं। एतत्तव मनुस्वरूपं। 

गकार: पूर्वरूपं। अकारो मध्यमरूपं। 

अनुस्वारश्‍चान्त्यरूपं। बिन्दुरुत्तररूपं। 

नाद: संधानं। स हितासंधि: 

सैषा गणेश विद्या। गणकऋषि: 

निचृद्गायत्रीच्छंद:। गणपतिर्देवता। 

ॐ गं गणपतये नम:।।7।।

एकदंताय विद्‌महे। 

वक्रतुण्डाय धीमहि। 

तन्नो दंती प्रचोदयात्।।8।।

एकदंतं चतुर्हस्तं पाशमंकुशधारिणम। 

रदं च वरदं हस्तैर्विभ्राणं मूषकध्वजम। 

रक्तं लंबोदरं शूर्पकर्णकं रक्तवाससम। 

रक्तगंधाऽनुलिप्तांगं रक्तपुष्पै: सुपुजितम।। 

भक्तानुकंपिनं देवं जगत्कारणमच्युतम। 

आविर्भूतं च सृष्टयादौ प्रकृते पुरुषात्परम। 

एवं ध्यायति यो नित्यं स योगी योगिनां वर:।।9।। 

नमो व्रातपतये। नमो गणपतये। 

नम: प्रमथपतये। 

नमस्तेऽस्तु लंबोदरायैकदंताय। 

विघ्ननाशिने शिवसुताय। 

श्रीवरदमूर्तये नमो नम:।।10।।

ganapati atharvashirsh stotra