Skip to main content

श्री दुर्गा सप्तशती दशमोऽध्याय:

दशमोऽध्याय: ध्यानम् 'ॐ' उत्तप्तहेमरुचिरां रविचन्द्रवन्हि नेत्रा शनुश्शरयुता- ङ्‌कुशपाशशूलम् । रम्यैर्भुजैश्‍च दधतीं शिवशक्तिरूपां कामेश्वरीं ह्रदि भजामि धृतेन्दुलेखाम् ॥ 'ॐ' ऋषिरुवाच ॥१॥ निशुम्भं निहतं दृष्ट्‌वा भ्रातरं प्राणसम्मितम् । हन्यमानं बलं चैव शुम्भ: क्रुद्धोऽब्रवीद्वच: ॥२॥ बलावलेपाद् दुष्टे त्वं मा दुर्गे गर्वमावह । अन्यासां बलमाश्रित्य युद्ध्यसे यातिमानिनी ॥३॥ देव्युवाच ॥४॥ एकैवाहं जगत्यत्र द्वितीया का ममापरा । पश्यैता दुष्ट मय्येव विशन्त्यो मद्विभूतय: ॥५॥ तत: समस्तास्ता देव्यो ब्रह्माणीप्रमुखा लयम् । तस्या देव्यास्तनौ जग्मुरेकैवासीत्तदाम्बिका ॥६॥ देव्युवाच ॥७॥ अहं विभूत्या बहुभिरिह रूपैर्यदास्थिता । तत्संह्रतं मयैकैव तिष्ठाम्याजौ स्थिरो भव ॥८॥ ऋषिरुवाच ।।९॥ तत: प्रववृते युद्धं देव्या: शुम्भस्य चोभयो: । पश्यतां सर्वदेवानामसुराणां च दारुणम् ॥१०॥ शरवर्षे: शितै: शस्त्रैस्तथास्त्रैश्‍चैव दारुणै: । तयोर्युद्धमभूद्‌भूय: सर्वलोकभयड्‌करम् ॥११॥ दिव्यान्यस्त्राणि शतशो मुमुचे यान्यथाम्बिका । बभञ्ज तानि दैत्येन्द्रस्तत्प्रतीघातकर्तृभि: ॥१२॥ मुक्‍तानि तेन चास्त्राणि दिव्यानि परमेश्‍वरी । बभज्ज लीलयैवोग्रहुङ्‌कारोच्चारणादिभि: ॥१३॥ तत: शरशतैर्देवीमाच्छादयत सोऽसुर: । सापि तत्कुपिता देवी धनुश्‍चिच्छेद चेषुभि: ॥१४॥ छिन्ने धनुषि दैत्येन्द्रस्तथा शक्तिमथाददे । चिच्छेद देवी चक्रेण तामप्यस्य करे स्थिताम् ॥१५॥ तत: खड्‌गमुपादाय शतचन्द्रं च भानुमत् । अभ्यधावत्तदा देवीं दैत्यानामधिपेश्‍वर: ॥१६॥ तस्यापतत एवाशु खड्‌गं चिच्छेद चण्डिका । धनुर्मुक्‍तै: शितैर्बाणैश्‍चर्म चार्ककरामलम् ॥१७॥ हताश्व: स तदा दैत्यश्‍छिन्नधन्वा विसारथि: । जग्राह मुद्‌गरं घोरमम्बिकानिधनोद्यत: ॥१८॥ चिच्छेदापततस्तस्य मुद्‌गरं निशितै: शरै: । तथापि सोऽभ्यधावत्तां मुष्टिमुद्यम्य वेगवान् ॥१९॥ स मुष्टिं पातयामास ह्रदये दैत्यपुङ्‌गव: । देव्यास्तं चापि सा देवी तलेनोरस्यताडयत् ॥२०॥ तलप्रहाराभिहतो निपपात महीतले । स दैत्यराज: सहसा पुनरेव तथोत्थित: ॥२१॥ उत्पत्य च प्रगृह्योच्चैर्देवीं गगनमास्थित: । तत्रापि सा निराधारा युयुधे तेन चण्डिका ॥२२॥ नियुद्धं खे तदा दैत्यश्‍चण्डिका च परस्परम् । चक्रतु: प्रथमं सिद्धमुनिविस्मयकारकम् ॥२३॥ ततो नियुद्धं सुचिरं कृत्वा तेनाम्बिका सह । उत्पात्य भ्रामयामास चिक्षेप धरणीतले ॥२४॥ स क्षिप्तो धरणीं प्राप्य मुष्टिमुद्यम्य वेगित: । अभ्यधावत दुष्टात्मा चण्डिकानिधनेच्छया ॥२५॥ तमायान्तं ततो देवी सर्वदैत्यजनेश्‍वरम् । जगत्यां पातयामास भित्त्वा शूलेन वक्षसि ॥२६॥ स गतासु: पपातोर्व्यां देवीशूलाग्रविक्षत: । चालयन् सकलां पृथ्वीं साब्धिद्वीपां सपर्वताम् ॥२७॥ तत: प्रसन्नमखिलं हते तस्मिन् दुरात्मनि । जगत्स्वास्थ्यमतीवाप निर्मलं चाभवन्नभ: ॥२८॥ उत्पातमेघा: सोल्का ये प्रागासंस्ते शमं ययु: । सरितो मार्गवाहिन्यस्तथासंस्तत्र पातिते ॥२९॥ ततो देवगणा: सर्वे हर्षनिर्भरमानसा: । बभूवुर्निहते तस्मिन् गन्धर्वा ललितं जगु: ॥३०॥ अवादयंस्तथैवान्ये ननृतुश्चाप्सरोगणा: । ववु: पुण्यास्तथा वाता: सुप्रभॊऽभूद्दिवाकर: ॥३१॥ जज्वलुश्‍चाग्नय: शान्ता: शान्ता दिग्जनितस्वना: ॥ॐ॥३२॥ इति श्रीमार्कण्डेयपुराणे सावर्णिके मन्वन्तरे देवीमाहात्मये शुम्भवधो नाम दशमोऽध्याय: ॥१०॥ उवाच ४, अर्धश्लोक: १, श्लोका: २७, एवम् ३२, एवमादित: ५७५ ॥ -श्री अम्बिकादेवी विजयते -