Skip to main content

श्री दुर्गा सप्तशती सप्तमोऽध्याय:

सप्तमोऽध्याय:

ध्यानम्

ॐ ध्यायेयं रत्‍नपीठे शुककलपठितं श्रृण्वतीं श्यामलाङ्‌गीं

न्यस्तैकाङ्‌घ्रिंसरोजे शशिशकलधरां वल्लकीं वादयन्तीम् ।

कह्राराबद्धमालां नियमितविलसच्चोलिकां रक्तवस्त्रां

मातङ्‌गीं शङ्‍खपात्रां मधुरमधुमदां चित्रकोद्‌भासिभालाम् ॥

'ॐ' ऋषिरुवाच ॥१॥

आज्ञप्तास्ते ततो दैत्याश्चण्डमुण्डपुरोगमा: ।

चतुरङ्‍गबलोपेता ययुरभ्युद्यतायुधा: ॥२॥

ददृशुस्ते ततो देवीमीषद्धासां व्यवस्थिताम् ।

सिंहस्योपरि शैलेन्द्रश्रृङ्‌गे महति काञ्चने ॥३॥

ते दृष्ट्‌वा तां समादातुमुद्यमं चक्रुरुद्यता: ।

आकृष्टचापासिधरास्तथान्ये तत्समीपगा: ॥४॥

तत: कोपं चकारोच्चैरम्बिका तानरीन् प्रति ।

कोपेन चास्या वदनं मषीवर्णमभूत्तदा ॥५॥

भ्रुकुटीकुटिलात्तस्या ललाटफलकादद्रुतम् ।

काली करालवदना विनिष्क्रान्तासिपाशिनी ॥६॥

विचित्रखट्‌वाङ्‌गधरा नरमालाविभूषणा ।

द्वीपिचर्मपरीधाना शुष्कमांसातिभैरवा ॥७॥

अतिविस्तारवदना जिव्हाललनभीषणा ।

निमग्नारक्तनयना नादापूरितदिङ्‌मुखा ॥८॥

सा वेगेनाभीपतिता घातयन्ती महासुरान् ।

सैन्ये तत्र सुरारीणामभक्षयत् तद्‌बलम् ॥९॥

पार्ष्णिग्राहाङ्‌कुशग्राहियोधघण्टासमन्वितान् ।

समादायैकहस्तेन मुखे चिक्षेप वारणान् ॥१०॥

तथैव योधं तुरगै रथं सारथिना सह ।

निक्षिप्य वक्त्रे दशनैश्‍चर्वयन्त्यतिभैरवम् ॥११॥

एकं जग्राह केशेषु ग्रीवायामथ चापरम् ।

पादेनाक्रम्य चैवान्यामुरसान्यमपोथयत् ॥१२॥

तैर्मुक्‍तानि च शस्त्राणि महास्त्राणि तथासुरै: ।

मुखेन जग्राह रुषा दशनैर्मथितान्यपि ॥१३॥

बलिनां तद् बलं सर्वमसुराणां दुरात्मनाम् ।

ममर्दाभक्षयच्चान्यानन्यांश्‍चाताडयत्तथा ॥१४॥

असिना निहता: केचित्केचित्खट्‌वाङ्‌गताडिता: ।

जग्मुर्विनाशमसुरा दन्ताग्राभिहतास्तथा ॥१५॥

क्षणेन तद् बलं सर्वमसुराणा निपतितम् ।

दृष्ट्‌वा चण्डोऽभिदुद्राव तां कालीमतिभीषणाम् ॥१६॥

शरवर्षेर्महाभीमैर्भीमाक्षीं तां महासुर: ।

छादयामास चक्रैश्‍च मुण्ड: क्षिप्तै: सहस्रश: ॥१७॥

तानि चक्राण्यनेकानि विशमानानि तन्मुखम् ।

बभुर्यथार्कबिम्बानि सुबहूनि घनोदरम् ॥१८॥

ततो जहासातिरुषा भीमं भैरवनादिनी ।

काली करालवक्त्रान्तर्दुर्दर्शदशनोज्ज्वला ॥१९॥

उत्थाय च महासिं हं देवी चण्डमधावत ।

गृहीत्वा चास्य केशेषु शिरस्तेनासिनाच्छिनत् ॥२०॥

अथ मुण्डोऽभ्यधावत्तां दृष्ट्‌वा चण्डं निपातितम् ।

तमप्यपातयद्‌भूमौ सा खङ्गाभिहतं रुषा ॥२१॥

हतशेषं तत: सैन्यं दृष्ट्‌वा चण्डं निपातितम् ।

मुण्डं च समुहावीर्यं दिशो भेजे भयातुरम् ॥२२॥

शिरश्‍चण्डस्य काली च गृहीत्वा मुण्डमेव च ।

प्राह प्रचण्डाट्टहासमिश्रमभ्येत्य चण्डिकाम् ॥२३॥

मया तवात्रोपह्रतौ चण्डमुण्डौ महापशू ।

युद्धयज्ञे स्वयं शुम्भं निशुम्भं च हनिष्यसि ॥२४॥

ऋषिरुवाच ॥२५॥

तावानीतौ ततो दृष्ट्‌वा चण्डमुण्डौ महासुरौ ।

उवाच कालीं कल्याणी ललितं चण्डिका वच: ॥२६॥

यस्माच्चण्डं च मुण्डं च गृहीत्वा त्वमुपागता ।

चामुण्डेति ततो लोके ख्याता देवि भविष्यसि ॥ॐ॥२७॥

इति श्रीमार्कंण्डेयपुराणे सावर्णिके मन्वन्तरे

देवीमाहात्मये

चण्डमुण्डवधो नाम सप्तमोऽध्याय: ॥७॥

उवाच २, श्‍लोका: २५, एवम् २७, एवमादित: ४३९ ॥

  • श्री कालिका विजयते -