Skip to main content

श्री दुर्गा सप्तशती एकादशोऽध्याय:

एकादशोऽध्याय: ध्यानम् ॐ बालरविद्युतिमिन्दुकिरीटां तुङ्‌गंकुचांनयनत्रययुक्‍ताम् । स्मेरमुखीं वरदाङ्‌कुशपाशाभीतिकरां प्रभजे भुवनेशीम् ॥ 'ॐ' ऋषिरुवाच॥१॥ देव्या हते तत्र महासुरेन्द्रे सेन्द्रा: सुरा वन्हि पुरोगमास्ताम् । कात्यायनीं तुष्टुवुरिष्टलाभाद् विकाशिवक्त्राब्जविकाशिताशा: ॥२॥ देवि प्रपन्नार्तिहरे प्रसीद प्रसीद मातर्जगतोऽखिलस्य । प्रसीद विश्वेश्‍वरी पाहि विश्वं त्वमीश्वरी देवि चराचरस्य ॥३॥ आधारभूता जगतस्त्वमेका महीस्वरूपेण यत: स्थितासि । अपां स्वरूपस्थितया त्वयैत- दाप्यायते कृत्स्नमलङ्‌घ्यवीर्ये ॥४॥ त्वं वैष्णवी शक्तिरनन्तवीर्या विश्‍वस्य बीजं परमासि माया । सम्मोहितं देवि समस्तमेतत् त्वं वै प्रसन्ना भुवि मुक्‍तिहेतु: ॥५॥ विद्या: समस्तास्तव देवि भेदा: स्त्रिय: समस्ता: सकला जगत्सु । त्वयैकया पूरितमम्बयैतत् का ते स्तुति: स्तव्यपरा परोक्‍ति: ॥६॥ सर्वभूता यदा देवी स्वर्गमुक्‍तिप्रदायिनी । त्वं स्तुता स्तुतये का वा भवन्तु परमोक्‍तय: ॥७॥ सर्वस्य बुद्धिरूपेण जनस्य ह्रदि संस्थिते । स्वर्गापवर्गदे देवि नारायणि नमोऽस्तु ते ॥८॥ कलाकाष्ठादिरूपेण परिणामप्रदायिनि । विश्वस्योपरतौ शक्‍ते नारायणि नमोऽस्तु ते ॥९॥ सर्वमङ्‌गलमांङ्‌गल्ये शिवे सर्वार्थसाधिके । शरण्ये त्र्यम्बके गौरि नारायणि नमोऽस्तु ते ॥१०॥ सृष्टिस्थितिविनाशानां शक्‍तिभूते सनातनि । गुणाश्रये गुणमये नारायणि नमोऽस्तु ते ॥११॥ शरणागतदीनार्तपरित्राणपरायणे । सर्वस्यार्तिहरे देवि नारायणि नमोऽस्तु ते ॥१२॥ हंसयुक्‍तविमानस्थे ब्रह्माणीरूपधारिणि । कौशाम्भ:क्षरिके देवि नारायणि नमोऽस्तु ते ॥१३॥ त्रिशूलचन्द्राहिधरे महावृषभवाहिनि । माहेश्‍वरीस्वरूपेण नारायणि नमोऽस्तु ते ॥१४॥ मयुरकुक्कुटवृते महाशक्‍तिधरेऽनघे । कौमारीरूपसंस्थाने नारायणि नमोऽस्तु ते ॥१५॥ शङ्‌खचक्रगदाशाङ्‌र्गगृहीतपरमायुधे । प्रसीद वैष्णवीरूपे नारायणि नमोऽस्तु ते ॥१६॥ गृहीतोग्रमहाचक्रे दंष्ट्रोद्धृतवसुन्धरे । वराहरूपिणि शिवे नारायणि नमोऽस्तु ते ॥१७॥ नृसिंहरूपेणोग्रेण हन्तुं दैत्यान् कृतोद्यमे । त्रैलोक्यत्राणसहिते नारायणि नमोऽस्तु ते ॥१८॥ किरीटिनि महावज्रे सहस्रनयनोज्ज्वले । वृत्रप्राणहरे चैन्द्रि नारायणि नमोऽस्तु ते ॥१९॥ शिवदूतीस्वरूपेण हतदैत्यमहाबले । घोररूपे महारावे नारायणि नमोऽस्तु ते ॥२०॥ दंष्ट्राकरालवदने शिरोमालाविभूषणे । चामुण्डे मुण्डमथने नारायणि नमोऽस्तु ते ॥२१॥ लक्ष्मि लज्जे महाविद्ये श्रद्धे पुष्टिस्वधे ध्रुवे । महारात्री महाऽविद्ये नारायणि नमोऽस्तु ते ॥२२॥ मेधे सरस्वति वरे भूति बाभ्रवि तामसि । नियते त्वं प्रसीदेशे नारायणि नमोऽस्तु ते ॥२३॥ सर्वस्वरूपे सर्वेशे सर्वशक्‍तिसमन्विते । भयेभ्यस्त्राहि नो देवि दुर्गे देवि नमोऽस्तु ते ॥२४॥ एतत्ते वदनं सौम्यं लोचनत्रयभूषितम् । पातु न: सर्वभीतिभ्य: कात्यायनि नमोऽस्तु ते ॥२५॥ ज्वालाकरालमत्युग्रमशेषासुरसूदनम् । त्रिशूलं पातु नो भीतेर्भद्रकालि नमोऽस्तु ते ॥२६॥ हिनस्ति दैत्यतेजांसि स्वनेनापूर्य या जगत् । सा घण्टा पातु नो देवि पापेभ्योऽन: सुतानिव ॥२७॥ असुरासृग्वसापङ्‌कचर्चितस्ते करोज्ज्वल:। शुभाय खड्‌गो भवतु चण्डिके त्वां नता वयम् ॥२८॥ रोगानशेषानपहंसि तुष्टा रुष्टा तु कामान् सकलानभीष्टान् । त्वामाश्रितानां न विपन्नराणां त्वामाश्रिता ह्याश्रयतां प्रयान्ति ॥२९॥ एतत्कृतं यत्कदनं त्वयाद्य धर्मद्विषां देवि महासुराणाम् । रूपैरनेकैर्बहुधाऽऽत्ममूर्तिं कृत्वाम्बिके तत्प्रकरोति कान्या ॥३०॥ विद्यासु शास्त्रेषु विवेकदीपै- ष्वाद्येषु वाक्येषु च का त्वदन्या । ममत्वगर्तेऽतिमहान्धकारे विभ्रामयत्येतदतीव विश्वम् ॥३१॥ रक्षांसि यत्रोग्रविषाश्र्च नागा यत्रारयो दस्युबलानि यत्र । दावानलो यत्र तथाब्धिमध्ये तत्र स्थिता त्वं परिपासि विश्वम् ॥३२॥ विश्वेश्‍वरि त्वं परिपासि विश्वं विश्वात्मिका धारयसीति विश्वम् । विश्वेशवन्द्या भवती भवन्ति विश्वाश्रया ये त्वयि भक्‍तिनम्रा: ॥३३॥ देवि प्रसीद परिपालय नोऽरिभीते- र्नित्यं यथासुरवधादधुनैव सद्य: । पापानि सर्वजगतां प्रशमं नयाशु उत्पातपाकजनितांश्‍च महोपसर्गान् ॥३४॥ प्रणतानां प्रसीद त्वं देवि विश्‍वार्तिहारिणि । त्रैलोक्यवासिनामीड्‍ये लोकानां वरदा भव ॥३५॥ देव्युवाच ॥३६॥ वरदाहं सुरगणा वरं यन्मनसेच्छथ । तं वृणुध्वं प्रयच्छामि जगतामुपकारकम् ॥३७॥ देवा ऊचु: ॥३८॥ सर्वाबाधाप्रशमनं त्रैलोक्यस्याखिलेश्वरि । एवमेव त्वया कार्यमस्मद्वैरिविनाशनम् ॥३९॥ देव्युवाच ॥४०॥ वैवस्वतेऽन्तरे प्राप्ते अष्टविंशतिमे युगे । शुम्भो निशुम्भश्‍चैवान्यावुत्पत्स्येते महासुरौ ॥४१॥ नन्दगोपगृहे जाता यशोदागर्भसम्भवा । ततस्तौ नाशयिष्यामि विन्ध्याचलनिवासिनी ॥४२॥ पुनरप्यतिरौद्रेण रूपेण पृथिवीतले । अवतीर्य हनिष्यामि वैप्रचित्तांस्तु दानवान् ॥४३॥ भक्षयन्त्याश्‍च तानुग्रान् वैप्रचित्तान्महासुरान् । रक्‍ता दन्ता भविष्यति दाडिमीकुसुमोपमा: ॥४४॥ ततो मां देवता: स्वर्गे मर्त्यलोके च मानवा: । स्तुवन्तो व्याहरिष्यन्ति सततं रक्‍तदन्तिकाम् ॥४५॥ भूयश्‍च शतवार्षिक्यामनावृष्ट्यामनम्भसि । मुनिभि: संस्तुता भूमौ सम्भविष्याम्ययोनिजा ॥४६॥ तत: शतेन नेत्राणां निरीक्षिष्यामि यन्मुनीम् । कीर्तयिष्यन्ति मनुजा: शताक्षीमिति मां तत: ॥४७॥ ततोऽहमखिलं लोकमात्मदेहसमुद्‌भवै: । भरिष्यामि सुरा: शाकैरावृष्टे: प्राणधारकै: ॥४८॥ शाकम्भरीति विख्यातिं तदा यस्याम्यहं भुवि । तत्रैव च वधिष्यामि दुर्गमाख्यं महासुरम् ॥४९॥ दुर्गा देवीति विख्यातं तन्मे नाम भविष्यति । पुनश्‍चाहं यदा भीमं रूपं कृत्वा हिमाचले ॥५०॥ रक्षांसि भक्षयिष्यामि मुनीनां त्राणकारणात् । तदा मां मुनय: सर्वे स्तोष्यन्त्यानम्रमूर्तय: ॥५१॥ भीमा देवीति विख्यातं तन्मे नाम भविष्यति । यदारुणाख्यस्त्रैलोक्ये महाबाधां करिष्यति ॥५२॥ तदाहं भ्रामरं रूपं कृत्वाऽसंख्येयषट्‌पदम् । त्रैलोक्यस्य हितार्थाय वधिष्यामि महासुरम् ॥५३॥ भ्रामरीति च मां लोकास्तदा स्तोष्यन्ति सर्वत: । इत्थं यदा यदा बाधा दानवोत्था भविष्यति ॥५४॥ तदा तदावतीर्याहं करिष्याम्यरिसंक्षयम् ॥ॐ॥५५॥ इति श्रीमार्कण्डेयपुराणे सावर्णिके मन्वन्तरे देवीमाहात्म्ये देव्या: स्तुतिर्नामकादशोऽध्याय: ॥११॥ उवाच ४, अर्धश्‍लोक: १, श्‍लोका: ५०, एवम् ५५, एवमादित: ६३० ॥

  • श्री दुर्गा शाकंभरी भ्रामरी विजयते -