Skip to main content

श्री दुर्गा सप्तशती पंचमोध्याय

पंचमोध्याय:

उत्तरचरित्र

ध्यानम्

ॐ घण्टाशूलहलानि शङ्‌खमुसले चक्रं धनु: सायकं

हस्ताब्जैर्दधतीं घनान्तविलसच्छीतांशुतुल्यप्रभाम् ।

गौरीदेहसमुद्‌भवां त्रिजगतामाधारभूतां महा-

पूर्वामत्र सरस्वतीमनुभजे शुम्भादिदैत्यार्दिनीम् ॥

'ॐ क्लीं' ऋषिरुवाच ॥१॥

पुरा शुम्भनिशुम्भाभ्यामसुराभ्यां शचीपते: ।

त्रैलोक्यं यज्ञभागाश्‍च ह्रता मदबलाश्रयात् ॥२॥

तावेव सूर्यतां तद्वदधिकारं तथैन्दवम् ।

कौबेरमथ याम्यं च चक्राते वरुणस्य च ॥३॥

तावेव पवनर्द्धिं च चक्रतुर्वह्‌निकर्म च ।

ततो देवा विनिर्धूता भ्रष्टराज्या: पराजिता: ॥४॥

ह्रताधिकारास्त्रिदशास्ताभ्यां सर्वे निराकृता :।

महासुराभ्यां तां देवीं संस्मरन्त्यपराजिताम् ॥५॥

तयास्माकं वरो दत्ते यथाऽऽपत्सु स्मृताखिला: ।

भवतां नाशयिष्यामि तत्क्षणात्परमापद: ॥६॥

इति कृत्वा मतिं देवा हिमवन्तं नगेश्‍वरम् ।

जग्मुस्तत्र ततो देवीं विष्णुमायां प्रतुष्टुवु: ॥७॥

देवा ऊचु: ॥८॥

नमो दैव्यै महादेव्यै शिवायै सततं नम: ।

नम: प्रकृत्यै भद्रायै नियता: प्रणता: स्म ताम् ॥९॥

रौद्रायै नमो नित्यायै गौर्ये धात्र्यै नमो नम: ।

ज्योत्स्नायै चेन्दुरूपिण्यै सुखायै सततं नम: ॥१०॥

कल्याण्यै प्रणतां वृद्धयै सिद्धयै कुर्मो नमो नम: ।

नैऋत्यै भूभृतां लक्ष्म्यै शर्वाण्ये ते नमो नम: ॥११॥

दुर्गायै दुर्गपारायै सारायै सर्वकारिण्यै ।

ख्यात्यै तथैव कृष्णायै धूम्रायै सततं नम: ॥१२॥

अतिसौम्यातिरौद्रायै नतास्तस्यै नमो नम: ।

नमो जगत्प्रतिष्ठायै देव्यै कृत्यै नमो नम: ॥१३॥

या देवी सर्वभूतेषु विष्णुमायेति शब्दिता ।

नमस्तस्यै ॥१४॥ नमस्तस्यै ॥१५॥

नमस्तस्यै नमो नम: ॥१६॥

या देवी सर्वभूतेषु चेतनेत्यभिधीयते ।

नमस्तस्यै ॥१७॥ नमस्तस्यै ॥१८॥

नमस्तस्यै नमो नम: ॥१९॥

या देवी सर्वभूतेषु बुद्धिरूपेण संस्थिता ।

नमस्तस्यै ॥२०॥ नमस्तस्यै ॥२१॥

नमस्तस्यै नमो नम: ॥२२॥

या देवी सर्वभूतेषु निद्रारूपेण संस्थिता ।

नमस्तस्यै ॥२३॥ नमस्तस्यै ॥२४॥

नमस्तस्यै नमो नम: ॥२५॥

या देवी सर्वभूतेषु क्षुधारूपेण संस्थिता ।

नमस्तस्यै ॥२६॥ नमस्तस्यै ॥२७॥

नमस्तस्यै नमो नम: ॥२८॥

या देवी सर्वभूतेषुच्छायारूपेण संस्थिता ॥

नमस्तस्यै ॥२९॥ नमस्तस्यै ॥३०॥

नमस्तस्यै नमो नम: ॥३१॥

या देवी सर्वभूतेषु शक्तिरूपेण संस्थिता ॥

नमस्तस्यै ॥३२॥ नमस्तस्यै ॥३३॥

नमस्तस्यै नमो नम: ॥३४॥

या देवी सर्वभूतेषु तृष्णारूपेण संस्थिता ॥

नमस्तस्यै ॥३५॥ नमस्तस्यै ॥३६॥

नमस्तस्यै नमो नम: ॥३७॥

या देवी सर्वभूतेषु क्षान्तिरूपेण संस्थिता ॥

नमस्तस्यै ॥३८॥ नमस्तस्यै ॥३९॥

नमस्तस्यै नमो नम: ॥४०॥

या देवी सर्वभूतेषु जातिरूपेण संस्थिता ॥

नमस्तस्यै ॥४१॥ नमस्तस्यै ॥४२॥

नमस्तस्यै नमो नम: ॥४३॥

या देवी सर्वभूतेषु लज्जारूपेण संस्थिता ॥

नमस्तस्यै ॥४४॥ नमस्तस्यै ॥४५॥

नमस्तस्यै नमो नम: ॥४६॥

या देवी सर्वभूतेषु शान्तिरूपेण संस्थिता ॥

नमस्तस्यै ॥४७॥ नमस्तस्यै ॥४८॥

नमस्तस्यै नमो नम: ॥४९॥

या देवी सर्वभूतेषु श्रद्धारूपेण संस्थिता ॥

नमस्तस्यै ॥५०॥ नमस्तस्यै ॥५१॥

नमस्तस्यै नमो नम: ॥५२॥

या देवी सर्वभूतेषु कान्तिरूपेण संस्थिता ॥

नमस्तस्यै ॥५३॥ नमस्तस्यै ॥५४॥

नमस्तस्यै नमो नम: ॥५५॥

या देवी सर्वभूतेषु लक्ष्मीरूपेण संस्थिता ॥

नमस्तस्यै ॥५६॥ नमस्तस्यै ॥५७॥

नमस्तस्यै नमो नम: ॥५८॥

या देवी सर्वभूतेषु वृत्तिरूपेण संस्थिता ॥

नमस्तस्यै ॥५९॥ नमस्तस्यै ॥६०॥

नमस्तस्यै नमो नम: ॥६१॥

या देवी सर्वभूतेषु स्मृतिरूपेण संस्थिता ॥

नमस्तस्यै ॥६२॥ नमस्तस्यै ॥६३॥

नमस्तस्यै नमो नम: ॥६४॥

या देवी सर्वभूतेषु दयारूपेण संस्थिता ॥

नमस्तस्यै ॥६५॥ नमस्तस्यै ॥६६॥

नमस्तस्यै नमो नम: ॥६७॥

या देवी सर्वभूतेषु तुष्टिरूपेण संस्थिता ॥

नमस्तस्यै ॥६८॥ नमस्तस्यै ॥६९॥

नमस्तस्यै नमो नम: ॥७०॥

या देवी सर्वभूतेषु मातृरूपेण संस्थिता ॥

नमस्तस्यै ॥७२॥ नमस्तस्यै ॥७२॥

नमस्तस्यै नमो नम: ॥७३॥

या देवी सर्वभूतेषु भ्रान्तिरूपेण संस्थिता ॥

नमस्तस्यै ॥७४॥ नमस्तस्यै ॥७५॥

नमस्तस्यै नमो नम: ॥७६॥

इन्द्रियाणामधिष्ठात्री भूतानां चाखिलेषु या ।

भूतेषु सततं तस्यै व्याप्तिदैव्ये नमो नम: ॥७७॥

चितिरूपेण या कृत्स्नमेतद् व्याप्य स्थिता जगत् ।

नमस्तस्यै ॥७८॥ नमस्तस्यै ॥७९॥

नमस्तस्यै नमो नम: ॥८०॥

स्तुता सुरै: पूर्वमभीष्टसंश्रया

त्तथा सुरेन्द्रण दिनेषु सेविता ।

करोतु सा न: शुभहेतुरीश्‍वरी

शुभानि भद्राण्यभिहन्तु चापद: ॥८१॥

या साम्प्रतं चोद्धतदैत्यतापितै-

रस्माभिरीशा च सुरैर्नमस्यते ।

या च स्मृता तत्क्षणमेव हन्ति न:

सर्वापदो भक्तिविनम्रमूर्तिभि: ॥८२॥

ऋषिरुवाच ॥८३॥

एवं स्तवादियुक्तानां देवानां तत्र पार्वती ।

स्नातुमभ्याययौ तोये जान्हव्या नृपनन्दन ॥८४॥

साब्रवीत्तान् सुरान् सुभ्रूर्भवद्‌भि: स्तूयतेऽत्र का ।

शरीरकोशतश्‍चास्या: समुद्‌भूताब्रवीच्छिवा ॥८५॥

स्तोत्रं ममैतत् क्रियते शुम्भदैत्यनिराकृतै: ।

देवै: समेतै: समरे निशुम्भेन पराजितै: ॥८६॥

शरीराकोशाद्यत्तस्या: पार्वत्या नि:सृताम्बिका ।

कौशिकीति समस्तेषु ततो लोकेषु गीयते ॥८७॥

तस्यां विनिर्गतायां तु कृष्णाभूत्सापि पार्वती ।

कालिकेति समाख्याता हिमाचलकृताश्रया ॥८८॥

ततोऽम्बिकां परं रूपं बिभ्राणां सुमनोहरम् ।

ददर्श चण्डो मुण्डश्‍च भृत्यौ शुम्भनिशुम्भयो: ॥८९॥

ताभ्यां शुम्भाय चाख्याता अतीव सुमनोहरा ।

काप्यास्ते स्त्री महाराज भासयन्ती हिमाचलम् ॥९०॥

नैव तादृक् क्वचिद्रूपं दृष्टं केनचिदुत्तमम् ।

ज्ञायतां काप्यसौ देवी गृह्यतां चासुरेश्‍वर ॥९१॥

स्त्रीरत्‍नमतिचार्वङ्‌गी द्योतयन्ती दिशास्त्विषा ।

सा तु तिष्ठति दैत्येन्द्र तां भवान् द्रष्टुमर्हति ॥९२॥

यानि रत्‍नानि मणयो गजाश्वादीनि वै प्रभो ।

त्रैलोक्ये तु समस्तानि साम्प्रतं भान्ति ते गृहे ॥९३॥

ऎरावत: समानीतो गजरत्‍नं पुरन्दरात् ।

परिजाततरुश्‍चायं तथैवोच्चै:श्रवा हय: ॥९४॥

विमानं हंससंयुक्‍तमेतक्तिष्ठति तेऽङ्‌गणे ।

रत्‍नभूतमिहानीतं यदासीद्वेधसोऽद्‌भुतम् ॥९५॥

निधिरेष महापद्‌म: समानीतो धनेश्‍वरात् ।

किञ्जिल्किनीं ददौ चाब्धिर्मालामम्लानपङ्‌कजाम् ॥९६॥

छत्रं ते वारुणं गेहे काञ्चनस्रावि तिष्ठति ।

तथायं स्यन्दनवरो य: पुराऽऽसीत्प्रजापते: ॥९७॥

मृत्योरुत्क्रान्तिदा नाम शक्तिरीश त्वया ह्रता ।

पाश: सलिलराजस्य भ्रातुस्तव परिग्रहे ॥९८॥

निशुम्भस्याब्धिजाताश्‍च समस्ता रत्‍नजातय: ।

वह्‌‍निरपि ददौ तुभ्यमग्निशौचे च वाससी ॥९९॥

एवं दैत्येन्द्र रत्‍नानि समस्तान्याह्रतानि ते ।

स्त्रीरत्‍नमेषा कल्याणी त्वया कस्मान्न गृह्यते ॥१००॥

ऋषिरुवाच ॥१०१॥

निशम्येति वच: शुम्भ: स तदा चण्डमुण्डयो: ।

प्रेषयामास सुग्रीवं दूतं देव्या महासुरम् ॥१०२॥

इति चेति च वक्‍तव्या सा गत्व वचनान्मम ।

यथा चाभ्येति सम्प्रीत्या तथा कार्यं त्वया लघु ॥१०३॥

स तत्र गत्वा यत्रास्ते शैलोद्देशेऽतिशोभने ।

सा देवी तां तत: प्राह श्‍लक्ष्णं मधुरया गिरा ॥१०४॥

दूत उवाच ॥१०५॥

देवि दैत्येश्‍वर: शुम्भस्त्रैलोक्ये परमेश्‍वर: ।

दूतोऽह प्रेषितस्तेन त्वत्सकाशमिहागत: ॥१०६॥

अव्याहताज्ञ: सर्वासु य: सदा देवयोनिषु ।

निर्जिताखिलदैत्यारि: स यदाह श्रृणुष्व तत् ॥१०७॥

मम त्रैलोक्यमखिलं मम देव वशानुगा: ।

यज्ञभागानहं सर्वानुपाश्‍नामि पृथक् पृथक् ॥१०८॥

त्रैलोक्ये वररत्‍नानि मम वश्‍यान्यशेषत: ।

तथैव गजरत्‍नं च ह्रत्वा देवेन्द्रवाहनम् ॥१०९॥

क्षीरोदमथनोद्‌भूतमश्वरत्‍नं ममामरै: ।

उच्चै:श्रवससंज्ञं तत्प्रणिपत्य समर्पितम् ॥११०॥

यानि चान्यानि देवेषु गन्धर्वेषूरगेषु च ।

रत्‍नभूतानि भूतानि तानि मय्येव शोभने ॥१११॥

स्त्रीरत्‍नभूतां त्वां देवि लोके मन्यामहे वयम् ।

सा त्वमस्मानुपागच्छ यतो रत्‍नभुजो वयम् ॥११२॥

मां वा ममानुजं वापि निशुम्भमुरुविक्रमम् ।

भज त्वं च चलापाङ्‌गि रत्‍नभूतासि वै यत: ॥११३॥

परमैश्‍वर्यमतुलं प्राप्स्यसे मत्परिग्रहात् ।

एतद् बुद्ध्या समालोच्य मत्परिग्रहतां व्रज ॥११४॥

ऋषिरुवाच ॥११५॥

इत्युक्‍ता सा तदा देवी गम्भीरान्त:स्मिता जगौ ।

दुर्गा भगवती भद्रा ययेदं धार्यते जगत् ॥११६॥

देव्युवाच ॥११७॥

सत्यमुक्‍तं त्वया नात्र मिथ्या किंचित्त्वयोदितम् ।

त्रैलोक्याधिपति: शुम्भो निशुम्भश्‍चापि तादृश: ॥११८॥

किं त्वत्र यत्प्रतिज्ञातं मिथ्या तत्क्रियते कथम् ।

श्रूयतामल्पबुद्धित्वात्प्रतिज्ञा या कृता पुरा ॥११९॥

यो मां जयति संग्रामे यो मे दर्पं व्यपोहति ।

यो मे प्रतिबलो लोके स मे भर्ता भविष्यति ॥१२०॥

तदागच्छतु शुम्भोऽत्र निशुम्भो वा महासुर: ।

मां जित्वा किं चिरेणात्र पाणिं गृहणातु मे लघु ॥१२१॥

दूत उवाच ॥१२२॥

अवलिप्तासि मैवं त्वं देवि ब्रूहि ममाग्रत: ।

त्रैलोक्ये क: पुमांस्तिष्ठेदग्रे शुम्भनिशुम्भयो: ॥१२३॥

अन्येषामपि दैत्याना सर्वे देवा न वै युधि ।

तिष्ठन्ति सम्मुखे देवि किं पुन: स्त्री त्वमेकिका ॥१२४॥

इन्द्राद्या: सकला देवास्तस्थुर्येषां न संयुगे ।

शुम्भादीनां कथं तेषां स्त्री प्रयास्यसि सम्मुखम् ॥१२५॥

सा त्वं गच्छ मयैवोक्‍ता पार्श्‍वं शुम्भनिशुम्भयो: ।

केशाकर्षणनिर्धूतगौरवा मा गमिष्यसि ॥१२६॥

देव्युवाच ॥१२७॥

एवमेतद् बली शुम्भो निशुम्भश्‍चातिवीर्यवान् ।

किं करोमि प्रतिज्ञा मे यदनालोचिता पुरा ॥१२८॥

स त्वं गच्छ मयोक्‍तं ते यदेतत्सर्वमादृत: ।

तदाचक्ष्वासुरेन्द्राय स च युक्‍तं करोतु तत् ॥ॐ॥१२९॥

इति श्रीमार्कण्डेयपुराणे सावर्णिके मन्वन्तरे देवीमाहात्मये

देव्या दूतसंवादो नाम पच्चमोऽध्याय:॥५॥

उवाच ९, त्रिपान्मन्त्रा:६६, श्‍लोका: ५४,

एवम् १२९. एव,मादित: ३८८ ॥

  • श्री ललितागौरी विजयते -