Skip to main content

श्री दुर्गा सप्तशती द्वितीयोऽध्याय:

द्वितीयोऽध्याय:

मध्यमचरित्र

ध्यानम्

ॐ अक्षस्रक्‌परशुं गदेषुकुलिशं पद्‌मं धनुष्कुण्डिकां

दण्डं शक्तिमसिं च चर्म जलजं घण्टां सुराभाजनम् ।

शूल पाशसुदर्शने च दधतीं हस्तै: प्रसन्नाननां

सेवे सैरिभमर्दिनीमिह महालक्ष्मीं सरोजस्थिताम् ॥

'ॐ र्‍हिं' ऋषिरुवाच ॥१॥

देवासुरमभुद्युद्धं पूर्णमब्दशतं पुरा ।

महिषेऽसुराणामधिपे देवानां च पुरन्दरे ॥२॥

तत्रासुरैर्महावीर्यैर्देवसैन्यं पराजितम् ।

जित्वा च सकलान् देवानिन्द्रोऽभून्महिषासुर: ॥३॥

तत: पराजिता देवा: पद्‌मयोनिं प्रजापतिम् ।

पुरस्कृत्य गतास्तत्र यत्रेशगरुडध्वजौ ॥४॥

यथावृत्तं तयोस्तद्वन्महिषासुरचेष्टितम् ।

त्रिदशा: कथयामासुर्देवाभिभवविस्तरम् ॥५॥

सूर्येन्द्राग्न्यनिलेन्दूनां यमस्य वरुणस्य च ।

अन्येषां चाधिकारान् स स्वयमेवाधितिष्ठति ॥६॥

स्वर्गान्निराकृता: सर्वे तेन देवगणा भुवि ।

विचरन्ति यथा मर्त्या महिषेण दुरात्मना ॥७॥

एतद्व: कथितं सर्वममरारिविचेष्टितम् ।

शरणं व: प्रपन्ना: स्मो वधस्तस्य विचिन्त्यताम् ॥८॥

इत्थं निशम्य देवानां वचांसि मधुसूदन: ।

चकार कोपं शम्भुश्र्च भ्रुकुटीकुटिलाननौ ॥९॥

ततोऽतिकोपपूर्णस्य चक्रिणो वदनात्तत: ।

निश्‍चक्राम महत्तेजो ब्रह्मण: शंकरस्य च ॥१०॥

अन्येषं चैव देवानां शक्रादीनां शरीरत: ।

निर्गतं सुमहत्तेजस्तच्चैक्यं समगच्छत ॥११॥

अतीव तेजस: कूटं ज्वलन्तमिव पर्वतम् ।

ददृशुस्ते सुरास्तत्र ज्वालाव्याप्तदिगन्तरम् ॥१२॥

अतुलं तत्र तत्तेज: सर्वदेवशरीरजम्।

एकस्थं तदभून्नारी व्याप्तलोकत्रयं त्विषा ॥१३॥

यदभूच्छाम्भवं तेजस्तेनाजायत तन्मुखम् ।

याम्येन चाभवन् केशा बाहवो विष्णुतेजसा ॥१४।

सौम्येन स्तनयोर्युग्मं मध्यं चैन्द्रेण चाभवत् ।

वारुणेन च जङ्‍घोरू नितम्बस्तेजसा भुव: ॥१५॥

ब्रह्मणस्तेजसा पादौ तदङ्‌गुल्योऽर्कतेजसा ।

वसूनां च कराङ्‌गुल्य: कौबेरेण च नासिका ॥१६॥

तस्यास्तु दन्ता: सम्भूता: प्राजापत्येन तेजसा ।

नयनत्रितयं जज्ञे तथा पावकतेजसा ॥१७॥

भ्रुवौ च संध्ययोस्तेज: श्रवणावनिलस्य च ।

अन्येषां चैव देवानां सम्भवस्तेजसां शिवा ॥१८॥

तत: समस्तदेवानां तेजोराशिसमुद्‌भवाम् ।

तां विलोक्य मुदं प्रापुरमरा महिषार्दिता: ॥१९॥

शूलं शूलाद्विनिष्कृष्य ददौ तस्यै पिनाकधृक् ।

चक्रं च दत्तवान् कृष्ण: समुत्पाद्य स्वचक्रत: ॥२०॥

शङ्‌खं च वरुण: शक्तिं ददौ तस्यै हुताशन: ।

मारुतो दत्तवांश्‍चापं बाणपूर्णे तथेषुधी ॥२१॥

वज्रमिन्द्र: समुत्पाद्य कुलिशादमराधिप: ।

ददौ तस्यै सहस्राक्षो घण्टामैरावताद् गजात् ॥२२॥

कालदण्डाद्यमो दण्डं पाशं चाम्बुपतिर्ददौ ।

प्रजापतिश्‍चाक्षमालां ददौ ब्रह्मा कमण्डलुम् ॥२३॥

समस्तरोमकूपेषु निजरश्मीन् दिवाकर: ।

कालश्‍च दत्तवान् खड्‌गं तस्याश्‍चर्म च निर्मलम् ॥२४॥

क्षीरोदश्‍चामलं हारमजरे च तथाम्बरे ।

चूडामणिं तथा दिव्यं कुण्डले कटकानि च ॥२५॥

अर्धचन्द्रं तथा शुभ्रं केयूरान् सर्वबाहुषु ।

नूपुरौ विमलौ तद्वद् ग्रैवेयकमनुत्तमम् ॥२६॥

अङ्‌गुलीयकरत्‍नानि समस्तास्वङगुलीषु च ।

विश्‍वकर्मा ददौ तस्यै परशुं चातिनिर्मलम् ॥२७॥

अस्त्राण्यनेकरूपाणि तथाभेद्यं च दंशनम् ।

अम्लानपङकजां मालां शिरस्युरसि चापराम् ॥२८॥

अददज्जलधिस्तस्यै पङ्‌कजं चातिशोभनम् ।

हिमवा‍न् वाहनं सिंहं रत्‍नानि विविधानि च ॥२९॥

ददावशून्यं सुरया पानपात्रं धनाधिप: ।

शेषश्‍च सर्वनागेशो महामणिविभूषितम् ॥३०॥

नागहारं ददौ तस्यै धत्ते य: पृथिवीमिमाम् ॥

अन्यैरपि सुरैर्देवी भूषणैरायुधैस्तथा ॥३१॥

सम्मानिता ननादोच्चै: साट्टहासं मुहुर्मुहु: ।

तस्या नादेन घोरेण कृत्स्नमापूरितं नभ: ॥३२॥

अमायतातिमहता प्रतिशब्दो महानभूत् ।

चुक्षुभु: सकला लोका: समुद्राश्र्च चकम्पिरे ॥३३॥

चचाल वसुधा चेलु: सकलाश्‍च महीधरा: ।

जयेति देवाश्‍च मुदा तामूचु: सिंहवाहिनीम् ॥३४॥

तुष्टुवुर्मुनयश्‍चैनां भक्तिनम्रात्ममूर्तय: ।

दृष्ट्‌वा समस्तं संक्षुब्धं त्रैलोक्यममरारय: ॥३५॥

संनद्धाखिलसैन्यास्ते समुत्तस्थुरुदायुधा: ।

आ: किमेतदिति क्रोधादाभाष्य महिषासुर: ॥३६॥

अभ्यधावत तं शब्दमशेषैरसुरैर्वृत: ।

स ददर्श ततो देवीं व्याप्तलोकत्रयां त्विषा ॥३७॥

पादाक्रान्त्या नतभुवं किरीटोल्लिखिताम्बराम् ।

क्षोभिताशेषपातालां धनुर्ज्यानि:स्वनेन ताम् ॥३८॥

दिशो भुजसहस्त्रेण समन्ताद् व्याप्य संस्थिताम् ।

तत: प्रववृते युद्धं तया देव्या सुरद्विषाम् ॥३९ ॥

शस्त्रास्त्रैर्बहुधा मुक्‍तैरादीपितदिगन्तरम् ।

मिहिषासुरसेनानीश्‍चिक्षुराख्यो महासुर: ॥४०॥

ययुधे चामरश्‍चान्यैश्‍चतुरङ्‌गबलान्वित: ।

रथानामयुतै: षड्‌भिरुदग्राख्यो महासुर: ॥४१॥

अयुध्यतायुतानां च सहस्त्रेण महाहनु: ।

पंचाशद्‌भिश्‍च नियुतैरसिलोमा महासुर: ॥४२॥

अयुतानां शतै; षड्‌भिर्बाष्कलो युयुधे रणे ।

गजवाजिसहस्रौघैरनेकै: परिवारित: ॥४३॥

वृतो रथानां कोट्या च युद्धे तस्मिन्नयुध्यत ।

बिडालाख्योऽयुतानां च पञ्चाशद्भिरथायुतै: ॥४४॥

युयुधे संयुगे तत्र रथानां परिवारित: ।

अन्ये च तत्रायुतशो रथनाहगयैर्वृता: ॥४५॥

युयुधु: संयुगे देव्या सह तत्र महासुरा:

कोटिकोटिसहस्त्रैस्तु रथानां दन्तिनां तथा ॥४६॥

हयानां च वृतो युद्धे तत्राभून्महिषासुर: ।

तोमरैर्भिन्दिपालैश्‍च शक्तिभिर्मुसलैस्तथा ॥४७॥

युयुधु: संयुगे देव्या खड्‌गै: परशुपट्टिशै: ।

केचिच्च चिक्षिपु: शक्ती: केचित्पाशांस्तथापरे ॥४८॥

देवीं खड्‍गप्हारैस्तु ते तां हन्तुं प्रचक्रमु: ।

सापि देवी ततस्तानि शस्त्राण्यस्त्राणि चण्डिका ॥४९॥

लीलयैव प्रचिच्छेद निजशस्त्रास्त्रवर्षिणी ।

अनायस्तानना देवी स्तूयमाना सुरर्षिभि: ॥५०॥

मुमोचासुरदेहेषु शस्त्राण्यस्त्राणी चेश्‍वरी ।

सोऽपि क्रुद्धो धुतसटो देव्या वाहनकेशरी ॥५१॥

चचारासुरसैन्येषु वनेष्विव हुताशन: ।

नि:श्‍वासान् मुमुचे यांश्र्च युध्यमाना रणेऽम्बिका ॥५२॥

त एव सद्य: सम्भूता गणा: शतसहस्रश: ।

युयुधुस्ते परशुभिर्भिन्दिपालासिपट्टिशै: ॥५३॥

नाशयन्तोऽसुरगणान् देवीशक्‍त्युपबृंहिता: ।

अवादयन्त पटहान् गणा: शङ्‌खांस्तथापरे ॥५४॥

मृदङ्‌गांश्‍च तथैवान्ये तस्मिन् युद्धमहोत्सवे ।

ततो देवी त्रिशूलेन गदया शक्‍तिवृष्टिभि: ॥५५॥

खड्‌गादिभिश्‍च शतशो निजघान महासुरान् ।

पातयामास चैवान्यान् घण्टास्वनविमोहितान् ॥५६॥

असुरान् भुवि पाशेन बद्‌ध्वा चान्यानकर्षयत् ।

केचिद् द्विधा कृतास्तीक्ष्णै: खड्‌गपातैस्तथापरे ॥५७॥

विपोथिता निपातेन गदया भुवि शेरते ।

वेमुश्‍च केचिद्रुधिरं मुसलेन भृशं हता: ॥५८॥

केचिन्निपतिता भूमौ भिन्ना: शूलेन वक्षसि ।

निरन्तरा: शरौघेण कृता: केचिद्रणाजिरे ॥५९॥

श्येनानुकारिण: प्राणान् मुमुचिस्त्रिदशार्दना: ।

केषांचिद् बाहवश्छिन्नाश्छिन्नग्रीवास्तथापरे ॥६०॥

शिरांसि पेतुरन्येषामन्ये मध्ये विदारिता: ।

विच्छिन्नजङ्‌घांस्त्वपरे पेतुरुर्व्यां महासुरा: ॥६१॥

एकबाह्‌वक्षिचरणा: केचिद्देव्या द्विधा कृता: ।

छिन्नेऽपि चान्ये शिरसि पतिता: पुनरुत्थिता: ॥६२॥

कबन्धा युयुधुर्देव्या गृहीतपरमायुधा: ।

ननृतुश्‍चापरे तत्र युद्धे तूर्यलयाश्रिता: ॥६३॥

कबन्धाश्छिन्नशिरस: खड्‌गशक्त्यृष्टिपाणय: ।

तिष्ठ तिष्ठेति भाषन्तो देवीमन्ये महासुरा: ॥६४॥

पातितै रथनागाश्‍वैरसुरैश्‍च वसुन्धरा ।

अगम्या साभवत्तत्र यत्राभूत्स महारण: ॥६५॥

शोणितौघा महानद्य: सद्यस्तत्र प्रसुस्रुवु: ।

मध्ये चासुरसैन्यस्य वारणासुरवाजिनाम् ॥६६॥

क्षणेन तन्महासैन्यमसुराणां तथाम्बिका ।

निन्ये क्षयं यथा वह्‌निस्तृणदारुमहाचयम् ॥६७॥

स च सिंहो महानादमुत्सृजन्धुतकेशर: ।

शरीरेभ्योऽमरारीणामसूनिव विचिन्वति ॥६८॥

देव्या गणैश्‍च तैस्तत्र कृतं युद्धं महासुरै: ।

यथैषां तुतुषुर्देवा: पुष्पवृष्टिमुचो दिवि ॥ॐ॥६९॥

इति श्रीमार्कण्डेयपुराणे सार्वर्णिके मन्वन्तरे देवीमाहात्म्ये

महिषासुरसैन्यवधो नाम द्वितीयोऽध्याय: ॥२॥

उवाच १, श्‍लोका: ६८, एवम् ६९, एवमादित: १७३ ॥

श्री चंडिका विजयते