Skip to main content

श्री दुर्गा सप्तशती चतुर्थोऽध्याय:

चतुर्थोऽध्याय:

ध्यानम्

ॐ कालाभ्राभां कटाक्षैर्रिकुलभयदां मौलिबद्धेन्दुरेखां

शड्‌खं चक्रं कृपाणं त्रिशिखमपि करैरुद्वहन्तीं त्रिनेत्राम् ।

सिंहस्कन्धाधिरूढां त्रिभुवनमखिलं तेजसा पूरयन्तीं

ध्यायेद् दुर्गां जयाख्यां त्रिदशपरिवृतां सेवितां सिद्धकामै: ॥

'ॐ' ऋषिरुवाच ॥१॥

शक्रादय: सुरगणा निहतेऽतिवीर्ये

तस्मिन्दुरात्मनि सुरारिबले च देव्या ।

तां तुष्टुवु: प्रणतिनम्रशिरोधरांसा

वाग्भि: प्रहर्षपुलकोद्‌गमचारुदेहा: ॥२॥

देव्या यया ततमिदं जगदात्मशक्त्या

निश्‍शेषदेवगणशक्तिसमूहमूर्त्या ।

तामम्बिकामखिलदेवमहर्षिपूज्यां

भक्त्या नता: स्म विदधातु शुभानि सा न: ॥३॥

यस्या: प्रभावमतुलं भगवाननन्तो

ब्रह्मा हरश्‍च न हि वक्तुमलं बलं च ।

सा चण्डिकाखिलजगत्परिपालनाय

नाशाय चाशुभभयस्य मतिं करोतु ॥४॥

या श्री. स्वयं सुकृतिनां भवनेष्वलक्ष्मी:

पापात्मनां कृतधियां ह्रदयेषु बुद्धि: ।

श्रद्धा सतां कुलजनप्रभवस्य लज्जा

तां त्वां नता: स्म परिपालय देवि विश्‍वम् ॥५॥

किं वर्णयाम तव रूपमचिन्त्यमेतत्

किं चातिवीर्यमसुरक्षयकारि भूरि ।

किं चाहवेषु चरितानि तवाद्‌भुतानि

सर्वेषु देव्यसुरदेवगणादिकेषु ॥६॥

हेतु: समस्तजगतां त्रिगुणापि दोषैर्न

ज्ञायसे हरिहरादिभिरप्यपारा ।

सर्वाश्रयाखिलमिदं जगदंशभूत-

मव्याकृता हि परमा प्रकृतिस्त्वमाद्या ॥७॥

यस्या: समस्तसुरत समुदीरणेन

तृप्तिं प्रयाति सकलेषु मखेषु देवि ।

स्वाहासि वै पितृगणस्य च तृप्तिहेतु-

रुच्चार्यसे त्वमत एव जनै: स्वधा च ॥८॥

या मुक्तिहेतुरविचिन्त्यमहाव्रता त्व-

मभ्यस्यसे सुनियतेन्द्रियतत्त्वसारै: ।

मोक्षार्थिभिर्मुनिभिरस्तसमस्तदोषै-

र्विर्द्यासि सा भगवती परमा हि देवी ॥९॥

शब्दात्मिका सुविमलर्ग्यजुषां निधान-

मुद्‌गीथरम्यपदपाठवतां च साम्नाम् ।

देवी त्रयी भगवती भवभावनाय

वार्त्ता च सर्वजगतां परमार्तिहन्त्री ॥१०॥

मेधासि देवि विदिताखिलशास्त्रसारा

दुर्गासि दुर्गभवसागरनौरसङ्‌गा ।

श्री: कैटभारिह्रदयैककृताधिवासा

गौरी त्वमेव शशिमौलिकृतप्रतिष्ठा ॥११॥

ईषत्सहासममलं परिपूर्णचन्द्र-

बिम्बानुकारि कनकोत्तमकान्तिकान्तम् ।

अत्यद्‌भुतं प्रह्रतमत्तरुषा तथापि

वक्त्रं विलोक्य सहसा महिषासुरेण ॥१२॥

दृष्ट्‌वा तु देवि कुपितं भ्रुकुटीकराल-

मुद्यच्छशाङ्‌कसदृशच्छवि यन्न सद्य: ।

प्राणान्मुमोच महिषस्तदतीव चित्रं

कैर्जीव्यते हि कुपितान्तकदर्शनेन ॥१३॥

देवि प्रसीद परमा भवती भवाय

सद्यो विनाशयसि कोपवती कुलानि ।

विज्ञातमेतदधुनैव यदस्तमेत-

न्नीतं बलं सुविपुलं महिषासुरस्य ॥१४॥

ते सम्मता जनपदेषु धनानि तेषां

तेषां यशांसि न च सीदति धर्मवर्ग: ।

धन्यास्त एव निभृतात्मजभृत्यदारा

येषां सदाभ्युदयदा भवती प्रसन्ना ॥१५॥

धर्म्याणि देवी सकलानि सदैव कर्मा-

ण्यत्यादृत: प्रतिदिनं सुकृती करोति ।

स्वर्गं प्रयाति च ततो भवतीप्रसादा-

ल्लोकत्रयेऽपि फलदा ननु देवि तेन ॥१६॥

दुर्गे स्मृता हरसि भीतिमशेषजन्तो:

स्वस्थै: स्मृता मतिमतीव शुभां ददासि ।

दारिद्र्यदु:खभयहारिणि का त्वदन्या

सर्वोपकारकरणाय सदाऽऽद्रिचित्ता ॥१७॥

एभिर्हतैर्जगदुपैति सुखं तथैते

कुर्वन्तु नाम नरकाय चिराय पापम् ।

संग्राममृत्युमधिगम्य दिवं प्रयान्तु

मत्वेति नूनमहितान् विनिहंसि देवी ॥१८॥

दृष्ट्‌वैव किं न भवती प्रकरोति भस्म

सर्वासुरानरिषु यत्प्रहिणोषि शस्त्रम् ।

लोकान् प्रयान्तु रिपवोऽपि हि शस्त्रपूता

इत्थं मतिर्भवति तेष्वपि तेऽतिसाध्वी ॥१९॥

खड्‌गप्रभानिकरविस्फुरणैस्तथोग्रै:

शूलाग्रकान्तिनिवहेन दृशोऽसुराणाम् ।

यन्नागता विलयमंशुमदिन्दुखण्ड-

योग्याननं तव विलोकयतां तदेतत् ॥२०॥

दुर्वृत्तवृत्तशमनं तव देवि शीलं

रूपं तथैतदविचिन्त्यमतुल्यमन्यै: ।

वीर्यं च हन्तृ ह्रतदेवपराक्रमाणां

वैरिष्वपि प्रकटितैव दया त्वयेत्थम् ॥२१॥

केनोपमा भवतु तेऽस्य पराक्रमस्य

रूपं च शत्रुभयकार्यतिहारि कुत्र ।

चित्ते कृपा समरनिष्ठुरता च दृष्टा

त्वय्येव देवि वरदे भुवनत्रयेऽपि ॥२२॥

त्रैलोक्यमेतदखिलं रिपुनाशनेन

त्रातं त्वया समरमूर्धनि तेऽपि हत्वा ।

नीता दिंवं रिपुगणा भयमप्यपास्त-

मस्माकमुन्मद्सुरारिभवं नमस्ते ॥२३॥

शूलेन पाहि नो देवि पाहि खड्‌गेन चाम्बिके ।

घण्टास्वनेन: पाहि चापज्यानि:स्वनेन च ॥२४॥

प्राच्यां रक्ष प्रतीच्यां च चण्डिके रक्ष दक्षिणे ।

भ्रामणेनात्मशूलस्य उत्तरस्यां तथेश्वरि ॥२५॥

सौम्यानि यानि रूपाणि त्रैलोक्ये विचरन्ति ते ।

यानि चात्यर्थघोराणि तै रक्षास्मांस्तथा भुवम् ॥२६॥

खड्‌गशूलगदादीनि यानि चास्त्राणी तेऽम्बिके ।

करपल्लवसङ्‌गीनि तैरस्मान् रक्ष सर्वत: ॥२७॥

ऋषिरुवाच ॥२८॥

एवं स्तुता सुरैर्दिव्यै: कुसुमैर्नन्दनोदऽऽभवै: ।

अर्चिता जगतां धात्री तथा गन्धानुलेपनै: ॥२९॥

भक्त्या समस्तैस्त्रिदशैर्दिव्यैर्धूपैस्तु धूपिता ।

प्राह प्रसादसुमुखी समस्तान् प्रणतान् सुरान् ॥३०॥

देव्युवाच ॥३१॥

व्रियतां त्रिदशा: सर्वे यदस्मत्तोऽभिवाच्छितम् ॥३२॥

देवा ऊचु: ॥३३॥

भगवत्या कृतं सर्वं न किंचिदविशष्यते ॥३४॥

यदयं निहत: शत्रुरस्माकं महिषासुर: ।

यदि चापि वरो देयस्त्वयास्माकं महेश्‍वरि ॥३५॥

संस्मृता संस्मृता त्वं नो हिंसेथा: परमापद: ।

यश्‍च मर्त्य: स्तवैरेभिस्त्वां स्तोष्यत्यमलानने ॥३६॥

तस्य वित्तर्द्धिविभवैर्धनदारादिसम्पदाम् ।

वृद्धयेऽस्मत्प्रसन्ना त्वं भवेथा: सर्वदाम्बिके ॥३७॥

ऋषिरुवाच ॥३८॥

इति प्रसादिता देवैर्जगतोऽर्थे तथाऽऽत्मन: ।

तथेत्युक्त्वा भद्रकाली बभूवान्तर्हिता नृप ॥३९॥

इत्येतत्कथितं भूप सम्भूता सा यथा पुरा ।

देवी देवशरीरेभ्यो जगत्त्रयहितैषिणी ॥४०॥

पुनश्‍च गौरीदेहात्सा समुद्‌भूता यथाभवत् ।

वधाय दुष्टदैत्यानां तथा शुम्भनिशुम्भयो: ॥४१॥

रक्षणाय च लोकानां देवानामुपकारिणी ।

तच्छृणुष्व मयाऽऽख्यातं यथावत्कथयामि ते ॥र्‍हीं ॐ ॥४२॥

इति श्रीमार्कण्डेयपुराणे सावर्णिके मन्वन्तरे देवीमाहात्मये

शक्रादिस्तुतिर्नाम चतुर्थोऽध्याय: ॥४॥

उवाच ५, अर्धश्‍लाकौ २, श्‍लोका: ३५, एवम ४२, एवमादित: २५९ ॥