Skip to main content

श्री दुर्गा सप्तशती तृतीयोऽध्याय:

तृतीयोऽध्याय:

ध्यानम्

ॐ उद्य्दभानुसहस्रकान्तिमरुणक्षौमां शिरोमालिकां

रक्तालिप्तपयोधरां जपवटीं विद्यामभीतिं वरम् ।

हस्ताब्जैर्दधतीं त्रिनेत्रविलसद्वक्त्रारविन्दश्रियं

देवीं बद्धहिमांशुरत्‍नमुकुटां वन्देऽरविन्दस्थिताम् ॥

'ॐ' ऋषिउवाच ॥१॥

निहन्यमानं तत्सैन्यमवलोक्य महासुर: ।

सेनानीश्‍चिक्षुर: कोपाद्ययौ योद्‍धुमथाम्बिकाम् ॥२॥

स देवीं शरवर्षेण ववर्ष समरेऽसुर: ।

यथा मेरुगिरे: श्रृङ्‌गं तोयवर्षेण तोयद: ॥३॥

तस्यच्छित्त्वा ततो देवी लीलयैव शरोत्करान् ।

जघान तुरगान् बाणैर्यन्तारं चैव वाजिनाम् ॥४॥

चिच्छेद च धनु: सद्यो ध्वजं चातिसमुच्छ्रितम् ।

विव्याध चैव गात्रेषु छिन्नधन्वानमाशुगै: ॥५॥

सच्छिन्नधन्वा विरथो हताश्‍वो हतसारथि: ।

अभ्यधावत तां देवीं खड्‌गचर्मधरोऽसुर: ॥६॥

सिंहमाहत्य खड्‌गेन तीक्ष्णधारेण मूर्धनि ।

आजघान भुजे सव्ये देवीमप्यतिवेगवान् ॥७॥

तस्या: खड्‌गो भुजं प्राप्य पफाल नृपनन्दन ।

ततो जग्राह शूलं स कोपादरुणलोचन: ॥८॥

चिक्षेप च ततस्तत्तु भद्रकाल्यां महासुर: ।

जाज्वल्यमानं तेजोभी रविबिम्बमिवाम्बरात् ॥९॥

दृष्ट्‍वा तदापतच्छूलं देवी शूलममुंचत ।

तच्छूलं शतधा तेन नीतं स च महासुर: ॥१०॥

हते तस्मिनमहावीर्ये महिषस्य चमूपतौ ।

आजगाम गजारूढश्‍चामरस्त्रिदशार्दन: ॥११॥

सोऽपि शक्तिं मुमोचाथ देव्यास्तामम्बिका द्रुतम् ।

हुंकाराभिहतां भूमौ पातयामास निष्प्रभाम् ॥१२॥

भग्नां शक्तिं निपतितां दृष्ट्‌वा क्रोधसमन्वित: ।

चिक्षेप चामर: शूलं बाणैस्तदपि साच्छिनत् ॥१३॥

तत: सिंह: समुत्पत्य गजकुम्भान्तरे स्थित: ।

बाहुयुद्धेन युयुधे तेनोच्चैस्त्रिदशारिणा ॥१४॥

युद्ध्यमानौ ततस्तौ तु तस्मान्नागान्महीं गतौ ।

युयुधातेऽतिसंरब्धौ प्रहारैरतिदारुणै: ॥१५॥

ततो वेगात् खमुत्पत्य निपत्य च मृगारिणा ।

करप्रहारेण शिरश्‍चामरस्य पृथक्कृतम् ॥१६॥

उदग्रश्‍च रणे देव्या शिलावृक्षादिभिर्हत: ।

दन्तमुष्टितलैश्‍चैव करालश्‍च निपातित: ॥१७॥

देवी क्रुद्धा गदापातैश्‍चूर्णयामास चोद्धतम् ।

बाष्कलं भिन्दिपालेन बाणैस्ताम्रं तथान्धकम् ॥१८॥

उग्रास्यमुग्रवीर्यं च तथैव च महाहनुम् ।

त्रिनेत्रा च त्रिशूलेन जघान परमेश्वरी ॥१९॥

बिडालस्यासिना कायात्पातयामास वै शिर: ।

दुर्धरं दुर्मुखं चोभौ शरौर्निन्ये यमक्षयम् ॥२०॥

एवं संक्षीयमाणे तु स्वसैन्ये महिषासुर: ।

माहिषेण स्वरूपेण त्रासयामास तान् गणान् ॥२१॥

कांश्‍चित्तुण्डप्रहारेण खुरक्षेपैस्तथापरान् ।

लाङ्‌गूलताडितांश्‍चान्यांछृङ्‌गाभ्या च विदारितान् ॥२२॥

वेगेन कांश्र्चिदपरान्नादेन भ्रमणेन च ।

नि:श्वासपवनेनान्यान् पातयामास भूतले ॥२३॥

निपात्य प्रमथानीकमभ्यधावत सोऽसुर: ।

सिंहं हन्तुं महादेव्या: कोपं चक्रे ततोऽम्बिका॥२४॥

सोऽपि कोपन्महावीर्य: खुरक्षण्णमहीतल: ।

श्रृङ्‌गाभ्यां पर्वतानुच्चांश्चिक्षेप च ननाद च ॥२५॥

वेगभ्रमणविक्षुण्णा मही तस्य व्यशीर्यत ।

लाङ्‌गूलेनाहतश्‍चाब्धि: प्लावयामास सर्वत: ॥२६॥

धुतश्रृङ्‌गविभिन्नाश्‍च खण्डं खण्डं ययुर्घना: ।

श्वासानिलास्ता: शतशो निपेतुर्नभसोऽचला: ॥२७॥

इति क्रोधसमाध्मातमापतन्तं महासुरम् ।

दृष्ट्‌वा सा चण्डिका कोपं तद्वधाय तदाकरोत् ॥२८॥

सा क्षिप्त्वा तस्य वै पाशं तं बबन्ध महासुरम् ।

तत्याज माहिषं रूपं सोऽपि बद्धो महामृधे ॥२९॥

तत: सिंहोऽभवत्सद्यो यावत्तस्याम्बिका शिर: ।

छिनत्ति तावत्पुरुष: खड्‌गपाणिरदृश्यत ॥३०॥

तत एवाशु पुरुषं देवी चिच्छेद सायकै: ।

तं खड्‌गचर्मणा सार्द्धं तत: सोऽभून्महागज: ॥३१॥

करेण च महासिंहं तं चकर्ष जगर्ज च ।

कर्षतस्तु करं देवी खड्‌गेन निरकृन्तत ॥३२॥

ततो महासुरो भूयो माहिषं वपुरास्थित: ।

तथैव क्षोभयामास त्रैलोक्यं सचराचरम् ॥३३॥

तत: क्रुद्धा जगन्माता चण्डिका पानमुत्तमम् ।

पपौ पुन: पुनश्‍चैव जहासारुणलोचना ॥३४॥

ननर्द चासुर: सोऽपि बलवीर्यमदोद्‌धत: ।

विषाणाभ्यां च चिक्षेप चण्डिकां प्रति भूध-रान् ॥३५॥

सा च तान् प्रहितांस्तेन चूर्णयन्ती शरोत्करै: ।

उवाचं तं मदोद्‌धृतमुखरागाकुलाक्षरम् ॥३६॥

देव्युवाच ॥३७॥

गर्ज गर्ज क्षणं मूढ मधु यावत्पिबाम्यहम् ।

मया त्वयि हतेऽत्रैव गर्जिष्यन्त्याशु देवता: ॥३८॥

ऋषिरुवाच ॥३९॥

एवमुक्त्वा समुत्पत्य साऽऽरूढा तं महासुरम् ।

पादेनाक्रम्य कण्ठे च शूलेनैनमताडयत् ॥४०॥

तत: सोऽपि पदाऽऽक्रान्तस्तया निजमुखात्तत: ।

अर्धनिष्क्रान्त एवासीद् देव्या वीर्येण संवृत: ॥४१॥

अर्धनिष्क्रान्त एवासौ युध्यमानो महासुर: ।

तया महासिना देव्या शिरश्छित्त्वा निपातित: ॥४२॥

ततो हाहाकृतं सर्वं दैत्यसैन्यं ननाश तत् ।

प्रहर्षं च परं जग्मु: सकला देवतागणा: ॥४३॥

तुष्टुवुस्तां सुरा देवीं सह दिव्यैर्महर्षिभि: ।

जगुर्गन्धर्वपतयो ननृतुश्‍चाप्सरोगणा: ॥४४॥

इति श्रीमार्कण्डेयपुराणे सार्वर्णिके मन्वन्तरे देवीमाहात्म्ये

महिषासुरवधो नाम तृतीयोऽध्याय: ॥३॥

उवाच ३, श्लोका: ४१, एवम् ४४,

एवमादित: २१७ ॥