Skip to main content

श्री दुर्गा सप्तशती द्वादशोऽध्याय:

द्वादशोऽध्याय:

ध्यानम्

ॐ विद्युद्दामसमप्रभां मृगपतिस्कन्धस्थितां भीषणां

कन्याभि: करवालखेटविलसद्धस्ताभिरासेविताम् ।

हस्तैश्‍चक्रगदासिखेटविशिखांश्‍चापं गुणं तर्जनीं

बिभ्राणामनलात्मिकां शशिधरां दुर्गां त्रिनेत्रां भजे ॥

'ॐ' देव्युवाच ॥१॥

एभि: स्तवैश्च मां नित्यं स्तोष्यते य: समाहित: ।

तस्याहं सकलां बाधां नाशयिष्याम्यसंशयम् ॥२॥

मधुकैटभनाशं च महिषासुरघातनम् ।

कीर्तयिष्यन्ति ये तद्वद् वधं शुम्भनिशुम्भयो: ॥३॥

अष्टम्यां च चतुर्दश्यां नवम्यां चैकचेतस: ।

श्रोष्यन्ति चैव ये भक्त्या मम माहात्म्यमुत्तमम् ॥४॥

न तेषां दुष्कृतं किंचिद् दुष्कृतोत्था न चापद: ।

भविष्यति न दारिद्र्यं न चैवेष्टवियोजनम् ॥५॥

शत्रुतो न भयं तस्य दस्युतो वा न राजत: ।

न शस्त्रानलतोयौघात्कदाचित्सम्भविष्यति ॥६॥

तस्मान्ममैतन्माहात्म्यं पठितव्यं समाहितै: ।

श्रोतव्यं च सदा भक्त्या परं स्वस्त्ययनं हि तत् ॥७॥

उपसर्गानशेषांस्तु महामारीसमुद्‌भवान् ।

तथा त्रिविधमुत्पातं माहात्म्यं शमयेन्मम ॥८॥

यत्रैतत्पठ्यते सम्यङ्‌नित्यमायतने मम ।

सदा न तद्विमोक्ष्यामि सांनिध्यं तत्र मे स्थितम् ॥९॥

बलिप्रदाने पूजायामग्निकार्ये महोत्सवे ।

सर्वं ममैतच्चरितमुच्चार्यं श्राव्यमेव च ॥१०॥

जानताऽजानता वापि बलिपूजां तथा कृताम् ।

प्रतीच्छिष्याम्यहं प्रीत्या वहिनहोमं तथा कृतम् ॥११॥

शरत्काले महापूजा क्रियते या च वार्षिकी ।

तस्यां ममैतन्माहात्म्यं श्रुत्वा भक्तिसमन्वित: ॥१२॥

सर्वाबाधाविनिर्मुक्‍तो धनधान्यसुतान्वित: ।

मनुष्यो मत्प्रसादेन भविष्यति न संशय: ॥१३॥

श्रुत्वा ममैतन्माहात्म्यं तथा चोत्पत्तय: शुभा: ।

पराक्रमं च युद्धेषु जायते निर्भय: पुमान् ॥१४॥

रिपव: संक्षयं यान्ति कल्याणं चोपपद्यते ।

नन्दते च कुलं पुंसां माहात्म्यं मम श्रृण्वताम् ॥१५॥

शान्तिकर्मणि सर्वत्र तथा दु:स्वप्नदर्शने ।

ग्रहपीडासु चोग्रासु माहात्म्यं श्रृणुयान्मम ॥१६॥

उपसर्गा: शमं यान्ति ग्रहपीडाश्‍च दारुणा: ।

दु:स्वप्नं च नृभिर्दृष्टं सुस्वप्नमुपजायते ॥१७॥

बालग्रहाभिभूतानां बालानां शान्तिकारकम् ।

संघातभेदे च नृणां मैत्रीकरणमुत्तमम् ॥१८॥

दुर्वृत्तानामशेषाणां बलहानिकरं परम् ।

रक्षोभूतपिशाचानां पठनादेव नाशनम् ॥१९॥

सर्वं ममैतन्माहात्म्यं मम सन्निधिकारकम् ।

पशुपुष्पार्घ्यधूपैश्र्च गन्धदीपैस्तथोत्तमै: ॥२०॥

विप्राणां भोजनैर्होमै: प्रोक्षणीयैरहर्निशम् ।

अन्यैश्‍च विविधैर्भोगै: प्रदानैर्वत्सरेण या ॥२१॥

प्रीतिर्मे क्रियते सास्मिन् सकृत्सुचरिते श्रुते ।

श्रुतं हरति पापानि तथाऽऽरोग्यं प्रयच्छति ॥२२॥

रक्षां करोति भूतेभ्यो जन्मनां कीर्तनं मम ।

युद्धेषु चरितं यन्मे दुष्टदैत्यनिबर्हणम् ॥२३॥

तस्मिच्छूते वैरिकृतं भयं पुंसां न जायते ।

युष्माभि: स्तुतयो याश्र्च याश्र्च ब्रह्मर्षिभि:कृता: ॥२४॥

ब्रह्मणा च कृतास्तास्तु प्रयच्छन्ति शुभां मतिम् ।

अरण्ये प्रान्तरे वापि दावाग्निपरिवारित: ॥२५॥

दस्युभिर्वा वृत: शून्ये गृहीतो वापि शत्रुभि: ।

सिंहव्याघ्रानुयातो वा वने वा वनहस्तिभि: ॥२६॥

राज्ञा क्रुद्धेन चाज्ञप्तो वध्यो बन्धगतोऽपि वा ।

आघूर्णितो वा वातेन स्थित: पोते महार्णवे ॥२७॥

पतत्सु चापि शस्त्रेषु संग्रामे भृशदारुणे ।

सर्वाबाधासु घोरासु वेदनाभ्यर्दितोऽपि वा ॥२८॥

स्मरन्ममैतच्चरितं नरो मुच्येत सड्‌कटात् ।

मम प्रभावात्सिंहाद्या दस्यवो वैरिणस्तथा ॥२९॥

दूरादेव पलायन्ते स्मरतश्‍चरितं मम ॥३०॥

ऋषिरुवाच ॥३१॥

इत्युक्त्वा सा भगवती चण्डिका चण्डविक्रमा ॥३२॥

पश्यतामेव देवानां तत्रैवान्तरधीयत ।

तेऽपि देवा निरातङ्‌का: स्वाधिकारान् यथा पुरा ॥३३॥

यज्ञभागभुज: सर्वे चक्रुर्विनिहतारय: ।

दैत्याश्‍च देव्या निहते शुम्भे देवरिपौ युधि ॥३४॥

जगद्विध्वंसिनि तस्मिन् महोग्रेऽतुलविक्रमे ।

निशुम्भे च महावीर्ये शेषा: पातालमाययु: ॥३५॥

एवं भगवती देवी सा नित्यापि पुन: पुन: ।

सम्भूय कुरुते भूप जगत: परिपालनम् ॥३६॥

तयैतन्मोह्यते विश्वं सैव विश्वं प्रसूयते ।

सा याचिता च विज्ञानं तुष्टा ऋद्धिं प्रयच्छति ॥३७॥

व्याप्तं तयैतत्सकलं ब्रह्माण्डं मनुजेश्‍वर ।

महाकाल्या महाकाले महामारीस्वरूपया ॥३८॥

सैव काले महामारी सैव सृष्टिर्भवत्यजा ।

स्थितिं करोति भूतानां सैव काले सनातनी ॥३९॥

भवकाले नृणां सैव लक्ष्मीर्वृद्धिप्रदा गृहे ।

सैवाभावे तथालक्ष्मीर्विनाशायोपजायते ॥४०॥

स्तुता सम्पूजिता पुष्पैर्धूपगन्धादिभिस्तथा ।

ददाति वित्तं पुत्रांश्‍च मतिं धर्मे गतिं शुभाम् ॥ॐ॥४१।

इति श्रीमार्कण्डेयपुराणे सावर्णिके मन्वन्तरे

देवीमाहात्मये

फलस्तुतिर्नाम द्वादशोऽध्याय: ॥१२॥

उवाच ३, अर्धश्लोकौ २, श्लोका: ३७,

एवम् ४१, एवमादित: ६७१ ॥

-श्री वैभवलक्ष्मीर्विजयते -