Skip to main content

श्री दुर्गा सप्तशती नवमोऽध्याय:

नवमोऽध्याय: ध्यानम् ॐ बन्धूककाञ्चननिभं रुचिराक्षमालां पाशाङ्कुशौ च वरदां निजबाहुदण्डै: । बिभ्राणमिन्दुशकलाभरणं त्रिनेत्र- मर्धाम्बिकेशमनिशं वपुराश्रयामि ॥ 'ॐ' राजोवाच ॥१॥ विचित्रमिदमाख्यातं भगवन् भवता मम । देव्याश्र्चरितमाहात्म्यं रक्तबीजवधाश्रितम् ॥२॥ भूयश्‍चेच्छाम्यहं श्रोतुं रक्तबीजे निपातिते । चकार शुम्भो यत्कर्म निशुम्भश्‍चातिकोपन: ॥३॥ ऋषिरुवाच ॥४॥ चकार कोपमतुलं रक्तबीजे निपातिते । शुम्भासुरो निशुम्भश्‍च हतेष्वन्येषु चाहवे ॥५॥ हन्यमानं महासैन्यं विलोक्यामर्षमुद्वहन् । अभ्यधावन्निशुम्भोऽथ मुख्ययासुरसेनया ॥६॥ तस्याग्रतस्तथा पृष्ठे पार्श्‍वयोश्र्च महासुरा: । संदष्टौष्ठपुटा: क्रुद्धा हन्तुं देवीमुपाययु: ॥७॥ आजगाम महावीर्य: शुम्भोऽपि स्वबलैर्वृत: । निहन्तुं चण्डिका कोपात्कृत्वा युद्धं तु मातृभि: ॥८॥ ततो युद्धमतीवासीद् देव्या शुम्भनिशुम्भयो: । शरवर्षमतीवोग्रं मेघयोरिव वर्षतो: ॥९॥ चिच्छेदास्ताञ्छरांस्ताभ्यां चण्डिका स्वशरोत्करै: । ताडयामास चाङ्‌गेषु शस्त्रौघैरसुरेश्‍वरौ ॥१०॥ निशुम्भो निशितं खड्‌गं चर्म चादाय सुप्रभम् । अताडयन्मूर्ध्नि सिंहं देव्या वाहनमुत्तमम् ॥११॥ ताडिते वाहने देवी क्षुरप्रेणासिमुत्तमम् । निशुम्भस्याशु चिच्छेद चर्म चाप्यष्टचन्द्रकम् ॥१२॥ छिन्ने चर्मणि खड्‌गे च शक्तिं चिक्षेप सोऽसुर: । तामप्यस्य द्विधा चक्रे चक्रेणाभिमुखागताम् ॥१३॥ कोपाध्मातो निशुम्भोऽथ शूलं जग्राह दानव: । आयातं मुष्टिपातेन देवी तच्चाप्यचूर्णयत् ॥१४॥ आविध्याथ गदां सोऽपि चिक्षेप चण्डिकां प्रति । सापि देव्या त्रिशूलेन भिन्ना भस्मत्वमागता ॥१५॥ तत: परशुहस्तं तमायान्तं दैत्यपुङ्‌गवम् । आहत्य देवी बाणौघैरपातयत भूतले ॥१६॥ तस्मिन्निपतिते भूमौ निशुम्भे भीमविक्रमे । भ्रातर्यतीव संक्रुद्ध: प्रययौ हन्तुमम्बिकाम् ॥१७॥ स रथस्थस्तथात्युच्चैर्गृहीतपरमायुधै: । भुजैरष्टभिरतुलैर्व्याप्याशेषं बभौ नभ: ॥१८॥ तमायान्तं समालोक्य देवी शङ्‌खमवादयत् । ज्याशब्दं चापि धनुषश्‍चकारातीव दु:सहम् ॥१९॥ पूरयामास ककुभो निजघण्टास्वनेन च । समस्तदैत्यसैन्यानां तेजोवधविधायिना ॥२०॥ तत: सिंहो महानादैस्तयाजितेभमहामदै: । पूरयामास गगनं गां तथैव दिशो दश ॥२१॥ तत: काली समुत्पत्य गगनं क्ष्मामताडयत् । कराभ्यां तन्निनादेन प्राक्स्वनास्ते तिरोहिता: ॥२२॥ अट्टाट्टहासमशिवं शिवदूती चकार ह । तै: शब्दैरसुरास्त्रेसु: शुम्भ: कोपं परं ययौ ॥२३॥ दुरात्मंस्तिष्ठ तिष्ठेति व्याजहाराम्बिका यदा । तदा जयेत्यभिहितं देवैराकाशसंस्थितै: ॥२४॥ शुम्भेनागत्य या शक्तिर्मुक्ता ज्वालातिभीषणा । आयान्ती वन्हिकूटाभा सा निरस्ता महोल्कया ॥२५॥ सिंहनादेन शुम्भस्य व्याप्तं लोकत्रयान्तरम् । निर्घातनि:स्वनो घोरो जितवानवनीपते ॥२६॥ शुम्भमुक्ताञ्छरान्‍देवी शुम्भस्तत्प्रहिताच्छरान् । चिच्छेद स्वशरैरुग्रै: शतशोऽथ सहस्रश: ॥२७॥ तत: सा चण्डिका क्रुद्धा शूलेनाभिजघान तम् । स तदाभिहतो भूमौ मूर्च्छितो निपपात ह ॥२८॥ ततो निशुम्भ: सम्प्राप्य चेतनामात्तकार्मुक: । आजघान शरैर्देवीं कालीं केसरिणं तथा ॥२९॥ पुनश्‍च कृत्वा बाहूनामयुतं दनुजेश्‍वर: । चक्रायुधेन दितिजश्‍छादयामास चण्डिकाम् ॥३०॥ ततो भगवती क्रुद्धा दुर्गा दुर्गातिनाशिनी । चिच्छेद तानि चक्राणि स्वशरै: सायकांश्‍च तान् ॥३१॥ ततो निशुम्भो वेगेन गदामादाय चण्डिकाम् । अभ्यधावत वै हन्तुं दैत्यसेनासमावृत: ॥३२॥ तस्यापतत एवाशु गदां चिच्छेद चण्डिका । खड्‌गेन शितधारेण स च शूलं समाददे ॥३३॥ शूलहस्तं समायान्तं निशुम्भममरार्दनम् । ह्रदि विव्याध शूलेन वेगाविद्धेन चण्डिका ॥३४॥ भिन्नस्य तस्य शूलेन ह्रदयान्नि:सृतोऽपर: । महाबलो महावीर्यास्तिष्ठेति पुरुषो वदन् ॥३५॥ तस्य निष्क्रामतो देवी प्रहस्य स्वनवत्तत: । शिरश्र्चिच्छेद खड्‌‍गेन ततोऽसावपतद्‌भुवि ॥३६॥ तत: सिंहश्‍चखादोग्रं दंष्ट्राक्षुण्णशिरोधरान् । असुरांस्तांस्तथा काली शिवदूती तथापरान् ॥३७॥ कौमारीशक्तिनिर्भिन्ना: केचिन्नेशुर्महासुरा: । ब्रह्माणीमन्त्रपूतेन तोयेनान्ये निराकृता: ॥३८॥ माहेश्‍वरीत्रिशूलेन भिन्ना: पेतुस्तथापरे । वाराहीतुन्डघातेन केचिच्चूर्णीकृता भुवि ॥३९॥ खण्डं खण्डं च चक्रेण वैष्णव्या दानवा: कृता: । वज्रेण चैन्द्रीहस्ताग्रविमुक्तेन तथापरे ॥४०॥ केचिद्विनेशुरसुरा: केचिन्नष्टा महाहवात् । भक्षिताश्र्चापरे कालीशिवदूतीमृगाधिपै: ॥ॐ॥४१॥ इति श्रीमार्कंण्डेयपुराणे सावर्णिके मन्वन्तरे देवीमाहात्मये निशुम्भवधो नाम नवमोऽध्याय ॥९॥ उवाच २, श्लोका: ३९, एवं ४१, एवमादित: ५४३ ॥